________________
( 469 )
Colophon :
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां चतुर्थाध्यायस्य चतुर्थपादः सम्पर्णः ।
_ समाप्तोऽयं ग्रन्थः। Post-colophon Statement :
संवत् १९२६ मिति फुलवदीचोथ बुद्धवार। हस्ताक्षर
कृष्णदास ॥ Printed.
8238.
320. Tattvaprakāśikā. Substance, country-made paper. llx4 inches. Lines, 9 on a page. Character, Nāgara. Date, Samvat, 1730. Appearance, old. Generally correct. Complete.
A second copy.
For a description of the 1st and the 2nd adhyāyas, see IO. Catal. No. 2471.
This is a commentary on the Mādhvabhāsya of Anandatirtha. . Beginning:
शुद्धानन्दोरसंविदयतिबलबहलौदार्यवीर्यादिदेहं
चिन्तासन्तापलेपोद्भवम्मतिमुखराशेषदोषातिदूरम् । सद्भिर्वैराग्यभक्तिश्रुतिमतिनियतध्यानजज्ञानयोगात्
गम्यं वन्दे मुकुन्दाभिधममलमलं ब्रह्म वेदान्तवेद्यम् ॥ १॥ याचा (याज्ञा ?) मन्दरलोलितात् यत उदैविधेन्दिरानि है
जातो भारतपारिजातसुतरुः सद्ब्रह्मसूत्राम्तम् । आसीत् तन्त्र पुराणसन्मणिगणो जातः शुकेन्दुः सदा
सोऽयं व्याससुधानिधिर्भवतु मे भूत्यै सतां भूतिदः ॥२॥ खान्तध्वान्तनिकृन्तने जितमहावैकर्त्तनांशुव्रजं
निर्दोषं जितचन्द्रचन्द्रिकमलं तापत्रयोन्मूलने । गाम्भौर्ये जितसिन्धराजममितं भाष्यं यदास्याम्बजात् _आविर्भूतममन्दबोधभगवत्पादान् प्रपद्येऽथ तान् ॥ ३ ॥ श्रीमध्वसंसेवनलब्धशुद्धविद्यासुधाम्भोनिधयोऽमला ये । कृपालवः पङ्कजनाभतीर्थाः कृपालवः स्यान्मयि नित्यमेषाम् ॥ ४॥