SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ( 468 ) शुद्धानन्दोरसंविद्युतिबलबहुलौदार्यवीर्यादिदेहं चिन्तासन्तापलेयोद्भवम्तिमुखराशेषदोषातिदूरम् । सद्भिर्वैराग्यभक्तिश्रुतिमतिनियतध्यानतज्ज्ञानयोगात् गम्यं वन्दे मुकुन्दाभिधममलमलं ब्रह्म वेदान्तवेद्यम् ॥ १ ॥ याज्ञामन्दरलोलिताद् यत उदैदहृद्येन्दिरानिर्जरै र्जातो भारतपारिजातसुतरः सद्ब्रह्मसूत्रामृतम् । आसीत्तत्र पुराणसन्मणिगणो जातः शुकेन्दः सदा ___ सोऽयं व्याससुधानिधिर्भवतु मे भूत्यै सतां भूतिदः ॥ २ ॥ खान्तध्वान्तनिकृन्तने जितमहविकर्त्तनांशुव्रजं निर्दोषं जितचन्द्रचन्द्रिकमलं तापत्रयोन्मूलने । गाम्भौर्ये जितसिन्धुराजममितं भाष्यं यदास्याम्बुजा दाविर्भूतममन्दबोधभगवत्पादान् प्रपद्येऽथ तान् ॥ ३ ॥ श्रीमध्वसंसेवनलब्धशुद्धविद्यासुधाम्भोनिधयोऽमला ये। कृपालवः पङ्कजनाभतीर्थाः कृयालवः स्यान्मयि नित्यमेषाम् ॥ ४॥ श्रीमद्रमारमणसगिरिपादसङ्गि व्याख्यानिनाददलिताखिलदुराद । दुर्वादिवारणविदारणदक्षदीक्ष मक्षोभ्यतीर्थम्टगराजमहं नमामि ॥ ५ ॥ अथ तत्कृपया ब्रह्मसूत्रभाष्यं यथामति । व्याकुर्वे श्रीमदानन्दतीर्थार्यमुखनिःसृतम् ॥ ६ ॥ गङ्गासङ्गेन नैर्मल्यं रथ्यार्लिभ्यते यथा ।। वाचो विशुद्धिसिद्यर्थं संगम्यन्ते गुरोगिरः ॥ ७ ॥ It ends thus : उत्पत्तिस्थितिसंहृतिप्रतियो भावा भवन्त्याज्ञया पद्मापद्मभवादिसर्वजगतो व्यस्ताः समस्ताः सदा । यस्यागण्यगुणाकरस्य करणापीयूषवारां निधेः सोऽयं दूरनिरस्तदोषनिकरः प्रीतोऽस्तु नारायणः ॥ १ ॥ अगाधबोधैर्विरतातिभावभाष्यानुवादेन न मेऽपराधः । म हौन्दिराराध्यपदो मुकुन्दो दुर्वाकर्मिन्दधनैरपूज्यः ॥ २ ॥ मध्वदुग्धाब्धिसम्भूतभाष्येन्दूदितकौमुदौ । भूयात् सत्कुमुदानन्ददात्रौ तत्त्वप्रकाशिका ॥ ३ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy