SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ( 470 ) श्रीमद्रमारमणसगिरिपादसङ्गव्याख्यानिनाददलिताखिलदुष्टदर्पम् । दुर्वारवारणनिवारणदत्तदीक्ष मक्षोभ्यतीर्थम्टगराजमहं नमामि ॥ ५ ॥ व्यथ तत्कुपया ब्रह्मसूत्रभाष्यं यथामति । व्याकुर्वे श्रीमदानन्दतीर्थार्यमुखनिःसृतम् ॥ ६ ॥ गङ्गासङ्गेन नैर्मल्यं रथ्यागैर्लभ्यते यथा । वाचो विशुद्धिसिद्ध्यर्थं संगम्यन्ते गुरोर्गिरः ॥ ७ ॥ ब्यथाविद्यापटलपिहितनयनैरन्यैरन्यथा व्याख्यातानि ब्रह्मसूत्राणि यथावद्व्याश्चिख्यासुराचार्यवर्यः प्रा (रौ) रितिभाष्यस्य कैवल्याद्यखिलफलसाधनतासिद्ध्यर्थं निरन्तरायपरिसमात्याद्यर्थं च नारायणनमस्कारं प्रथयति, ग्रन्थारम्भं च प्रतिजानीते - नारायणमिति ॥ यत्र flauve शब्देन ब्रह्मसूत्रमुच्यते, तस्य मुख्यार्थाभिधायकत्वात् । वक्ष्यमाणमेव सूत्रार्थं श्रोटशेमुषौमनुकूलयिष्यन् बदौ प्रस्तावयितुं विशेषणचतुष्टयेन इष्टदेवतां विशिनष्टि । The 1st chapter, incomplete at the end, has 25 leaves ; the 2nd complete in 96 leaves ( ग्रन्थसंख्या २३१७ संवत् १७३० मार्ग - शौर्ष कृष्ण अमावस्यां गुरौ लिखितम् कायस्थलालाभिधेन ) ; the third com - plete in 106 leaves ( संवत् १७३० माघकृष्णप्रतिपदि भौमवासरे श्रीकाश्यां लिखितं कायस्थबालाभिधेन । ग्रन्थ २२७५); the 4th complete in 40 leaves (संवत् १७३०, फाल्गु + + रे श्रीकाभ्यां लिखितं कायस्थलालाभिधेन । व्यज्ञानदोषात् मतिविभ्रमादा- इत्यादि, भमष्टष्ठकटिग्रोव इत्यादि ). The colophon of the 3rd chapter runs : इति श्रीमदानन्दतीर्थं भगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां तृतीयाध्यायस्य चतुर्थः पादः । ४ । टतीयाध्यायः समाप्तः । 8239. 2509. तात्पर्य चन्द्रिका Tatparyacandrika. By Vyasa Yati, disciple of Brahmanyatirtha. This is a commentary on the commentary by Jayatirtha on the Bhasya of Anandatirtha on the Vedantasūtra.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy