________________
( 418 )
सादिते प्रयाणाः प्राप्ताः। ते च विहन्तमिति वचनात् गोवत्येव
पशौ अपकृष्यन्ते । तथा सवनौयपशौ अनुयाजानामुत्कर्षः श्रूयते । Colophon :
(1) प्रयाजाधिकरणम् (१), (2) तियंगधिकरणम्, (3) व्यधिकरणम्, (4) शूद्राधिकरणम्, (5) रथकाराधिकरणम्, (6) निषादस्थपत्यधिकरणम्, (7) प्रतिनिध्यधिकरणम्, (8) गुर्वनुगमाचाराधिकरणम्, (9) सर्वशत्यधिकरणम्, (10) कलमाधिकरणम्, (11) काम्याधिकरणम्, (12) परिषदधिकरणम् (एतदेव सत्राधिकरणम्), (13) तदादितदन्तन्यायः, (14) प्रक्रमाधिकरणम्, (15) योगसिद्ध्यधिकरणम्, (16) शौर्यचरन्यायः, (17) रात्रिसत्रन्यायः, (18) विश्वजिन्नप्रायः, (19) संयोगएथक्वन्यायः, (20) अहौनन्यायः, (21) कुशाधिकरणम्, (22) संय्वधिकरणम्, (22) हिरण्याधिकरणम्, (23) सवर्णस्पटाधिकरणम्, (24) फल चमसन्यायः, (25) अयप्रणयनाधिकरणम्, (26) पश्वेकत्वन्यायः, (27) व्यामिक्षाधिकरणम्, (28) पदिन्यायः, (29) प्रतिपत्त्यधिकरणम्, (30) पर्णमयोन्यायः, (31) अपां प्रणयनन्यायान्तरम् ।
8146. 1359. अध्ययनविधिचर्याव्याख्या Adhyayanavidhicaryāvyākhyā.
By Ramakrsna Bhatta. Substance, country-made paper.. 11x31 inches. Folia, 29. Lines, 8 on a page. Extent in slokas, 700. Character, Nāgara. Date, Samvat 1587. Appearance, old. Generally correct. Complete.
Adhyayanavidhicaryā by Lakşmidharārka Bhatta is described in IO. Catal. No. 2214. The manuscript under notice contains a commentary on it by Rāmakļşņa Bhatta, son of Visnu Bhatta. Beginning :
___ ननु सत्सु चिरन्तननिबन्धनेषु किमनेनापूर्वनिबन्धनलेशेनेत्यत
आह-भवदेवादय इति। ननु जैमिनिनित्यनैमित्तिकानुष्ठानं संकोच्य किमर्थमतिगम्भौरं मौमांसाशास्त्र प्रणीतवान् तेन च शास्त्रेण किं फलं साध्यं यच्छास्त्रान्तरसाध्यमिति समाकुलितानन्तेवासिनः प्रति
27B