________________
( 419 )
व्याख्याताचार्य याह-बाथेति ॥ अथशब्दः शिष्यशयानन्तर्यार्थः । इह संसारचके चतुर्णां पुरषार्थानां मध्ये धर्मः कस्मात्प्रधानमित्यत
आह-यस्मादिति । It ends thus :
खाध्यायाध्ययनविधेश्चर्यया निर्मिता मिता। लक्ष्मोधराभट्टाख्यैर्नानाशास्त्रार्थसंयुता ॥ तयाख्या रामकृष्णोन रचिता विष्णुसूनुना ।
तया सम्प्रौयतां लक्ष्मीनृसिंहो धाटकारणम् ॥ Colophon :
इति श्रीरामकृष्णभट्टविरचिता अध्ययनविधिचर्याव्याख्या
समाप्ता। Post-colophon :
संवत् १५८७ समये चैत्रवदि हादशी ॥ कालिन्दो लेखि ॥
8147. 803. अधिकरणकौमुदी Adhikaranakaumudi. · By Mahāmahopādhyāya Rāmakrsna Bhattācārya.
Substance, country-made yellow paper. 121x3 inches. Folia, 62. Lines, 5–7 on a page. Extent in slokas, 1,000. Character, Bengali. Appearance, fresh. Generally correct. Complete.
A treatise on Mimamsa. For the beginning, see L. 634. It ends thus :
तथाच पवित्रे कुरते इत्यनेन दलइयविषयकृतिविहिता तत्र किं क्रियानुकूला कृतिरित्यत्र वाह-छिनत्तौति । इति सर्वमनवा ।
६४ Colophon :
इति श्रीमहामहोपाध्यायश्रीरामकृष्णभट्टाचार्यविरचिता अधि
करणकौमुदी समाप्ता। Printed, ed., Calcutta, 1885.