________________
( 417 )
The object of the book is given in the following words :
इह खलु भगवान् जैमिनिः सर्वज्ञः सतन्तप्रमाणवेदतत्त्वार्थवित् किश्चिदज्ञानां वेदार्थे विवदमानानां केनापि प्रमाणेनाविशातार्थबोधकवेदार्थमनुसन्धाय कर्म चिकौणां सत्वनिर्णयाय सहसन्यायान् रचयामास । तस्यैव नामान्तरमधिकरणमिति। तस्य खरूपमुक्त विषयो विशयश्चैव पूर्वपक्षलथोत्तरम् । सङ्गतिश्चेति पश्चाई शास्त्रेऽधिकरणं मतम् । इति। । एवं पञ्चाङ्गस्याधिकरणरूपत्वेऽपि संशयस्य मामाकोटिविषयकज्ञानरूपत्वेन पूर्वपक्षकोटितदिबद्धोत्तरपक्षकोयोः संशयविषयरूपयोः खयं ज्ञातुं शक्यत्वेनाध्यायादीनां सङ्गतिप्रदर्शने ग्रन्थवित्तरभयात् बालानां सज्ञानस्य बनतिपलवाच इयं त्यक्ता पूर्वोत्तरपक्षगेयुक्तिशाणार्थ लक्ष्मज्ञानार्थं च विषयपूर्वोत्तरपक्षानेव सयुक्तिकान् दर्शयन् अत्र पूर्वपक्षयुक्ति प्रबला न सत्र केवलोत्तरपक्षदर्शनाय खरूपं दर्शयति। तत्रादौ सर्वेषामपि प्रमाणाधीनत्वेन सर्वस्यापि तचावात्तविषये प्रमाणस्य प्रथमं वक्तव्यत्वात् प्रथमं प्रमाणाध्यायमेव
आरब्धवान् । तत्र गुरमतरीत्यापि पूर्वोत्तरपक्षलेखने ग्रन्थो महान् भवति इत्यनुष्ठापकभट्टमतानुसारिन्याया एव उदाङ्गियन्ते। प्रथमा
ध्यायस्य प्रथमाधिकरणस्य दादशाध्यायोरूपनिखिलशास्त्रं विषयः। This fragment has the commentary on the first two chapters of the Mimamsāsūtra and a small portion of the third.
8145. 2840. Substance, country-made paper. 16x41 inches. Folia, 25 by counting. Lines, 9 on a page. Extent in slokas, 800. Character, Bengali of the 19th century. Appearance, discoloured. Incomplete..
An anonymous Mimāmsā work. Beginning:
प्रथमस्य प्रथमो यथा अमौषोमीयपशौ श्रयते तिष्ठन्तं पशं प्रयन्तौति । अत्र प्रकृतौ पशुमारणानन्तरं हविष्यासादिते पश्चात् प्रयाणादयः इज्यन्ते इति विकृताविचापि पशुमारणानन्तरं हविष्या
27