SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ( 416 ) अनेन स्तनन्धयव्यावृत्तिः कृता। मौमांसापरिभाषातात्पर्य विषयौभूतार्थकथनं। कृष्णायज्वना कृष्णसंज्ञकेन यागक; । २। पूर्वमौमांसायां पूर्वकाण्डवाक्यार्थनिर्णायकशब्दसमुदायरूपायां। अनुठानोपयोगितया . अनुष्ठानाननुष्ठानोपयोगितया। धर्माधर्मविचारस्येति शेषः। विचारो हि प्रमाणफल निश्चयहेतुस्तकः। अनुठानं कृतिापारो वा। वेदइति आचारात् स्मृतिः कल्या स्मृतेः अतिः कल्य्या इत्यभिप्रेत्य वेद इत्यादिक्रमः उक्तः। तत्र त्रिधु मध्ये। खतन्वेति । अन्यमूलनिरपेक्षेत्यर्थः। तत्र वेदइति, इत्यादि। 8143. 8857. मौमांसास्तवक Mimāmsāstavaka. By Rāghavānanda, the disciple of Śrīpāda. Substance, country-made paper. 91x3 inches. Folia, 135 of which those marked 88-93, 131, 132 and 134 are missing. Lines, 10 on a page. Character, Nāgara of the 17th century. Appearance, discoloured. Incomplete at the end. It begins thus : नमस्कृत्य गुरून् देवान् विदुषः शास्त्रकारिणः । विनौमि स्तवकं पूर्व-मौमांसासुरभूराहाम् ॥ श्रीमच्छौपादशिष्यश्रीराघवानन्दधीमतः। मीमांसास्तवकं कर्णे कुर्वन्तु सुधियो मुदा ॥ विद्यते भावनाकार्यमत्राध्ययनधर्मको। चोदनाविधयो वेदमानत्वं वेदसंगतिः ॥ अध्यायानां द्वादशानां मेयभेदप्रभेदनम् । अमिहोत्रं कौंडपायिफलं कर्तरि कर्मणः ॥ वचनादन्यगं क्वापि अजहल्लक्षणापि तु । सक्नुहोमः खलेवालो आमिक्षावाजिनावपि । 8144. 434. विहारवापी Vihāravāpi. By Rāmeśvara, son of Subrahmanya and Guruvammā. For the manuscript, see L. 1381.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy