________________
( 416
)
बालानां शास्त्रसिद्धार्थलेशबोधाय धीमताम् । मीमांसापरिभाषेयं क्रियते कृष्णयज्वना ॥
इत्यादि। End :
यागस्य पूर्वमनुष्ठानान्मुख्ययागक्रमेण + वाग्नेयपुरोडाशस्य प्रयाजशेषाभिघारस्य शेषस्य ततः पयसोऽभिधारणं इति मुख्ययागक्रमात् अभिधारणक्रमः इत्येवं श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तिकमैरेव कर्मानुष्ठानमन्यथानुष्ठाने वैगुण्यमित्यलम् ।
8141.
9552. Mīmāmsāparibhāṣā. Substance, country-made paper. .13 x 5 inches. Folia, 21. Lines, 9 on a page. Extent in slokas, 625. Character, Nāgara. Appearance, fresh. Generally correct. Complete. Colophon:
इति श्रीकृष्णयज्वकृता मीमांसापरिभाषा सम्पूर्णा । A third copy.
8142. 9127. मौमांसापरिभाषाटीका Mimāmsāparibhāsātika.
Substance, country-made paper. Folia, 7. Lines, 12 on a page. Extent in slokas, 260. Character, Nāgara. Appearance, fresh. Generally correct.
This is a comm. on Krsnayajva's Mimāmsāparibhāsā. Fragmentary. It begins :
ॐ श्रीगुरुचरणकमलेभ्यः नमः। सूर्यनारायणं यादित्यरूपं नारायणं त्रिपुरसुन्दरौं त्रयः पुरा लोका विद्य[न्ते]ऽस्यामिति त्रिपुरा लोकत्रयाधिष्ठात्री त्रिपुरा चासो सुन्दरी लोकमनोहरणशीला त्रिपुरसुन्दरी ताम्। यद्दा त्रिपुरेषु त्रिलोकेषु सुन्दरी त्रिपुरसुन्दरी ता। यहा देव्या नानाविधानि नामानि सन्ति किनामिका देवी त्वया वन्येति आकाशा जायते। तन्निरत्त्यर्थं त्रिपुरसुन्दरौत्युक्तं । त्रिपुरसुन्दरीनामिकामिति तदर्थः । १। शास्त्रे इति मीमांसाशास्त्रे इत्यर्थः। धौमता मीमांसाशास्त्रातिरिक्तशास्त्रार्थज्ञानवताम् ।