SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ( 374 ) There is no clue to the identity of this MS. But it appears to be a commentary on मौमांसावार्त्तिक of Bhatta Kumārila Svāmī, IO. pp. 684-685, which begins thus : धर्मस्य शब्दमूलत्वात् अशब्दमनपेक्ष्यं स्यात् । एवं तावविध्यर्थ. वादमन्त्रात्मकस्य वेदस्य धर्म प्रत्युपयोगः साधितः । And the present MS. begins : धर्मस्य शब्दमूलत्वादशब्दमनपेच्यं स्यात् । अत्र भाष्यकारेण सङ्गतिप्रदर्शनार्थं एवं तावदितिवृत्तमनुकौर्तितं तन्नामधेय +++ मानस्यानुक्तत्वात् अयुक्तमाशय व्याचशे-एवं तावदिति। अयमाशयः etc. 8059. 1115. शबरभाष्यपदयोजना Savarabhāsyapadayojana. By Narasimhayojvan Annadātā. Substance, contry-made paper. 111x6 inches. Folia, 116. Lines, 14 on a page. Extent in slokas, 2,500. Character, Nagara. Appearance, old. Incorrect. Incomplete at the end. The author seems to have flourished a generation before Mādhavācārya. Beginning: श्रीकैवल्येन्द्रज्ञानेन्द्रसर[?]खत्यभि[ध?]दक्षिणामूर्त्तिगुरुचरणाभ्यां नमः॥ श्रीमत्ताण्डवमातनोतु सततं सर्वे++ संपदः इंकारैरवधूतवाद्यविषयः प्रागल्भ्यगौर्माधवम् । भ्राम्यत्तुङ्गघटाभिताडनमिदं ब्रह्माण्डसप्तावृतिः सर्वोभूतपराभिघातप्रक्षौणकूर्माशयं ॥ श्रीसदाचा[रा?]य नमः॥ गोविन्दायंतनूजेन विशालाक्षौतनूभुवा । रामनाथार्यशिष्येण नरसिंहेन यज्वना ॥ अन्नदात्रभिधानेन भट्टाचार्यानुरत्तिना । क्रियते शाबरे भाष्ये विशदा पदयोजना ॥ हरिहरनरपाले शासति क्षौणौमस्य प्रदीप्तयशसि सूनो बुक्कणे राजराजे ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy