SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ (375) युवनरपति-भावं भावयत्यन्नदाता रचयति सुजनानामिष्टमेतन्निबन्धम् ॥ यथातो धर्मजिज्ञासा ॥ इत्यादि ॥ 111A. इति श्रीमत्पौराणिकोत्तमरामनाथभट्टोपाध्यायशिष्येण गोविन्दसूरि सूनुना सोमयाजिना व्यन्नदाट भट्टोपाध्यायेन विरचितायां भट्टाचार्य मतानुवर्त्तिन्यां शाबरभाष्यपदयोजनायां द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ It contains the two more Sutras of the third pāda. 8060. 265. श्लोकवार्त्तिकटीकाप्रकाश Slokavārttikatīkāprakāśa. ( लोके व्यवायेति श्लोकटोकाप्रकाश ) By Kasināthopadhyāya, son of Anantopadhyāya. Substance, country-made paper. 102 x 4 inches. Folia, 6. Lines, 14 on a page. Extent in slokas, 200. Character, Nagara. Appearance, old. Generally correct. Incomplete. It is the commentary on a commentary on the śloka which begins with the words लोक इत्यादिभाष्यस्य, etc. Beginning : श्रीशं वन्दे । वन्दे श्रीमदनन्ताभिधगुरुचरणौ सतां मताचरणौ । जननौमथात्रपूर्णां सम्पूर्णां सद्गुणैर्वर्यां ॥ लोके व्यवायेति । ननु व्यवायादौनामिति । ज्योतिष्टोमादौ पश्वङ्गानां होमे हुतशेषं मांसं सौत्रामण्यां सुराग्रहैः पञ्चहोमे ज्हुतशेषमयं दृष्टिषु चरुपुरोडाशञ्च भक्षयेत् । विवाहविधिपरिगृहtai पत्नों षोडशदिनेय्वनिषिद्धदिने गच्छेदित्यादिविधिप्राप्ताः स्त्रीसंगादयो विरागिणोऽप्यवश्यानुष्ठेयत्वान्निन्दा होना इत्यर्थः ॥ It ends : तर्हि ऋतौ भार्य्यामुपेयादित्यादेः कोऽर्थः तत्राह — व्यवस्थितिरिति । अव्यवस्थया सर्वत्र रागतः प्राप्तं व्यवायादिकं तस्य विवाहयज्ञसुराग्रहे व्यवस्था क्रियते, उपसंहारापरनामा संकोचः क्रियते इत्यर्थः । तस्माद् विध्यभावात् मूलभूत प्रापकरागस्य दुर्बलत्वात् विचारेणापलोमत्वाच्च । विरागिणां निवृत्तिरेवेष्टा न प्रवृत्तिरिति ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy