SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ( 343 ) ते सर्वगं सर्वतः प्राप्य धौरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥ परौक्ष्य कर्मचिताँलोकान् ब्राह्मणो निर्वेदमायात् । मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्ग मुक्त्यै निर्विषयं स्मृतम् ॥ ६ ॥ तो निर्विषयं चित्तं मनः कार्यं मुमुक्षुण 1 तावन्मनो निरोद्धव्यं हृदि यावद्गतक्षयम् ॥ ७ ॥ एतदुज्ञानञ्च मोक्ष शेषोऽन्यो ग्रन्थविस्तरः ॥ ८ ॥ व्यात्मा वारे द्रष्टव्यः, ब्रह्मविदाप्नोति परं इत्यादिश्रुतिभिः । 'मुक्तिर्ज्ञानात्तथा योगः सम्यग्ज्ञानान्महीयते । योगज्ञानाभियुक्तस्य नासाध्यं त्रिषु विद्यते । ” 8011. ८८ 8984. पातञ्जलयोगसूत्रटीका Patanjalayogasūtratikā. By Nārāyanatirtha. स्मृतिभिश्च वैराग्योपरतिज्ञानानां त्रयाणामेव मोक्ष-साधनतया विहितत्वात् तत्र वैराग्यं सोपायं बाहुल्येन सांख्ये कपिलेन निरूपितं, ज्ञानं विस्तरेण ब्रह्ममीमांसायां भगवता व्यासेन, संक्षेपतो ज्ञानसाधनयोगोपि ज्ञानसाध्ययोगस्तेनैवोक्तः । व्यतोऽतिविस्तरेणोक्तयोगं प्रति - पादयिष्यन् प्रेक्षावत्प्रवृत्तये विषयप्रयोजनाधिकारिसम्बन्धान् सन्दर्शयन् शिष्यावधानाय प्रथमं शास्त्रस्यारम्भं प्रतिजानीते भगवान् पतञ्जलिः - व्यथेति । The manuscript contains the Sutras, also; a second copy of the Yogacandrikā. Colophon : पातञ्जलसूत्रलघुवृत्तौ योगचन्द्रिकायां समाधिपादः । 8012. 9123. योगचन्द्रिका Yogacandrikā. By Ananta Sarmā. Lines, 12-14 on a page. Substance, country-made paper. 14 x 6 inches. Folia, 14. Extent in slokas, 500. Character, Nagara. Appearance, fresh.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy