SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ( 344 ) The text in the middle, the commentary above and below. It is the same as noticed by Dr. R. Mitter under No. 2127, Vol. VI, p. 194, and in IO. Vol. IV, 1834. But both the verses in the beginning and at the end are wanting. The MS. contains the Sūtras, also. Post-colophon statement : इदं पुस्तकं शिवनगर्यां लिखतं ईश्वरदासेन परोपकाराय | 8013. 10162. योग विवरण Yogasūtravivarana. By Gopāla Misra. Substance, country-made paper. 124x4 inches. Folia, 61. Lines, 11 on & page. Extent in slokas, 2,600. Character, Nāgara. Appearance, fresh. Complete. Date, Samvat 1845. See Ulwar Extr. 163. It contains the Sutras, also. Beginning : End : चण्डीश्वरं गुरुमनन्तगुणं प्रणम्य स्मृत्वा च तातमनघं हृदि ढुंढिराजं । वन्द्यां प्रणम्य जननीं कमलां च पुण्यां सूत्रं पतञ्जलिकृतं विवृणोमि युक्तया ॥ यो योगिभिः सकलवृत्तिनिरोधपूर्व माहूत एव नियतं प्रणवेन नाम्ना | व्यक्तं प्रकाशयति योगमयोग हेतुं श्रेयः करोतु सततं सदयं स देवः ॥ परमकारुणिकः पतञ्जलिमुनिर्योगशास्त्रमारभमाणः शिष्याणामवधानाय निरूपणीयं प्रतिजानीते - व्यथ योगानुशासनं ॥ भाष्ये वृत्तिर्न यस्यास्ति तस्य वृत्तिरियं स्थिरा । सूत्रवृत्तिर्यया पञ्च तया वृत्तिरुपेक्षिता ॥ सूत्रेणैव तु मालेयं कृत्वा कृष्णपदे धृता । तत्कुर्वन्तु खयं सन्तः सौमनस्येन गूहनम् ॥ श्रीभवानीशङ्कराभ्यां नमः ॥ गोपालाय नमः ॥ Colophon : इति महामहोपाध्यायश्रीमन्मिश्रगोपालविरचिते पातञ्जलसूत्रविवरणें कैव[ल्य]पादः संपूर्णः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy