SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ( 342 ) 8010. 8984. पातञ्जलयोगसूचत्ति Patanjalayogasutraertti. · Otherwise called, Yogacandrikā. By Narāyaṇatīrtha. Substance, country-made paper. 101x4t inches. Folia, 49. In Tri. pātha form. Character, Nāgara. Date, Samvat, 1878. Saka, 1743. Ap. pearance, good. Complete. The author has two other works on the Yogasūtra, called Yogasiddhāntacandrikā and Sūtrārthabodhinī, printed, ed. ChSS., No. 35, Benares, 1911, under the title Yogadarsanam.. The MS. contains the Sutras, also. _Complete in 49 leaves. Dated samvat 1878, and Saka 1743. शुक्ल पक्षे तिथि अष्टम्यां रविवारें। The last colophon runs thus : इति श्रीरामगोविन्दतीर्थशिष्यनारायणतीर्थकृता योगसूत्रवृत्तिः । (गोविन्दगिरिलि०)। Beginning : सत्यं ज्ञानमनन्तमदयसुखं ब्रह्मेति वेदेषु यत् प्रोक्तं विष्णुशिवादिभिश्च बहुभीरूपैर्मतं वादिभिः ॥ यन्मानाविषयः सदा गुरुकृपासप्रेमयोगेन स - लभ्यं तं समुपास्महे हृदि सदा कृष्णां जगद्देशिकम् ॥१॥ नत्वा परमात्मानमथो हिरण्यगर्भ तथा शेषमुखान् गुरूंश्च । सद्योगसूत्रेषु तनोति वृत्तिं नारायणस्तीर्थप[?]दोऽतिरम्यां ॥२॥ योगार्थं हि हिरण्यगर्भादि तं शास्त्रं खसूत्रैः पुनः शेषः प्राह पराशरात्मन इमान्याचट तत्त्वार्थतः । तहाचस्पतिसंपुटीकृतमदः संदर्शि सद्देशिकै. स्तेषां सत्करणाकटाक्षबलतो वक्तं किमप्यत्महे ॥३॥ मोक्षोऽर्थेषु परः पुमर्थ उदितो वैराग्ययोगात्मसज ज्ञान-प्राप्य इति श्रुतिस्मृतिमुखैः सांख्यो विरक्तिं जगौ। ज्ञानं व्यास इहात्मयोगविषयं शास्त्रं समारब्धवान् शेषः सर्वविदांवरोऽथ मुखतः सूत्रैर्महा!रदः ॥ ४ ॥ तथा हिखं प्राप्यैनम्टषयो ज्ञानटप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy