________________
( 326 )
निष्पत्यूहपरिसमाप्तिप्रचयगमनाभ्यां शिष्टाचारपरिपालनाय च प्रधानस्य पुंयोगापवर्गाथं प्रत्तिलक्षणशास्त्रतात्पर्य कथयन् प्रकृति पुरुषांश्च नमस्थति-"अजामिति"। अत्र यद्देत्यादिना सर्वत्र टोकान्तरस्योल्लेखो बोध्यः। न जायत इत्यजा मूलप्रकृतिस्तां नमाम इत्यन्वयः। तां विशिनधि-एकामिति। यहा ननु कार्यानेकत्वात् कारणानेकत्वमित्याशङ्ख्याह-“एकामिति"। ननु तस्याः सद्भावे प्रमाणाभावानिविषयत्वं नमस्कारस्येत्यत आह "बह्वीः प्रजाः सृज
मानाम्" इत्यादि- . End :
एतत्पवित्रमग्यमिति ज्ञानमित्यर्थः । आरात् याताऽतत्त्वेभ्यः इति-व्यतत्त्वेभ्योऽसदर्थेभ्यः आराद्याता दूरं गता असदर्थानवगाहिनी बुद्धिरार्या इत्यर्थः। षशितन्त्रस्येति घटीना पदार्थानां तन्वं परितन्त्रं तस्येत्यर्थः। शेषोत्पत्तौति स्थलसूक्ष्माणां पुरुषशेषत्वेनोत्पत्तिरित्यर्थः । मूलिका इति अल्पं मूलं मूलौ बीजभूतोऽर्थः । मूल्येव मूलिका मूलिकाश्च तेऽर्था मूलिका मूलभूतार्था इति यावत् । वस्तुतस्तु चूलिका इति पाठः साधुः। निखिलसांख्यशास्त्रविचारप्रतिसूचकरूपार्था इति तदर्थः। नायग्रन्थे चूलिकाशब्दः
सूचनार्थवाचौ प्रसिद्धः ।। It is an anonymous commentary on the Sāmkhyatattvakaumudi of Vācaspati Miśra.
7984. 2546. pieafca Sāmkhyacandrikā. By Nārāyaṇa Tīrtha, disciple of Rāmagovinda Tīrtha.
Substance, country-made paper. 13x7 inches. Folia, 38. Lines, 9 per page. Extent in slokas, 810. Character, Bengali of the 19th century. Appearance, fresh. Complete.
The manuscript contains Sāmkhyakārikā, also. Printed, BenSS., Benares, 1883. The Candrika is a commentary on the Sāmkhyakārikā and not on Gaudapādabhāsya of the Kārikā as some hold it to be.
See L. V. 1815%; I0. IV, 1819-21: