________________
( 325 )
Post-colophon statement :
सम्बत् १६१२ व्याशुन्यमासे सक्ले पक्षे त्रयोदश्यां भौमवासरे। Last-colophon :
इति श्रीविश्वेश्वरभगवत्पादशिष्याइयभगवत्पादशिष्यराघवानन्द
सरखत्या विरचिता सांख्यतत्त्वकौमुदीतत्त्वाम्मतप्रकाशिनी समाप्ता। Beginning:
नत्वा सरेशस्य पदारविन्दं शिवस्य भानोर्गणनायकस्य । महामुनेर्वा कपिलस्य यत्नं करोमि तत्त्वस्य प्रकाशनाय ॥ १ ॥ ॐयजामेकां लोहितशुक्लकृष्णाम् ; प्रकृति पुरुषञ्चैव वियनादौ उमावपि ।
इत्यादि अतिस्मृतिप्रमितं सांख्यसिद्धान्तं प्रकर्षयन् मङ्गलमा
चरति-अजामिति । End :
Fol. 44b-45A. ननु घटितन्त्रात्मकत्वे किं मानमिति चेत्तत्राह-राजवार्त्तिकमिति। अस्तित्वमेकत्वमथार्थवत्वं प्रधानस्यान्यत्वमकता च, पुरुषस्य योगो वियोगो बहवः पुमांसस्त्रिः शरीरस्य च शेषरत्तिरित्येते दश मूलिकार्थाः सिद्धाः, सप्तयां प्रागुपदिशाच पञ्चाशत्प्रत्ययधर्मा एते पछिः पदार्थाः पवितन्त्र
इत्यच्यते इति भाष्यं वार्त्तिकं चाह-तथा चेति । See I0. IV, 1818.
7983. 9122. सांख्यतत्त्वकौमुदीव्याख्या Samkhyatattvakaumudi.
vyākhyā. Substance, country-made paper. 14x6 inches. Folia, 14. Lines, 13-16 on a page. Extent in slokas, 600. Character, Nāgara. Appearance, fresh. Complete. Beginning :
ॐश्रीगणेशाय नमः।
"प्रकृतिं पुरुषञ्चैव विड्यनादी उभावपि" इत्यादि स्मृतिप्रमितं सांख्यसिद्धान्तं प्रकटयन् मङ्गलमाचरति । “अजामिति"। यद्दा सम्मतिं व्याचिख्यासुराचार्यवाचस्पतिमिश्रः प्रारिप्सितग्रन्थस्य