SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ( 325 ) Post-colophon statement : सम्बत् १६१२ व्याशुन्यमासे सक्ले पक्षे त्रयोदश्यां भौमवासरे। Last-colophon : इति श्रीविश्वेश्वरभगवत्पादशिष्याइयभगवत्पादशिष्यराघवानन्द सरखत्या विरचिता सांख्यतत्त्वकौमुदीतत्त्वाम्मतप्रकाशिनी समाप्ता। Beginning: नत्वा सरेशस्य पदारविन्दं शिवस्य भानोर्गणनायकस्य । महामुनेर्वा कपिलस्य यत्नं करोमि तत्त्वस्य प्रकाशनाय ॥ १ ॥ ॐयजामेकां लोहितशुक्लकृष्णाम् ; प्रकृति पुरुषञ्चैव वियनादौ उमावपि । इत्यादि अतिस्मृतिप्रमितं सांख्यसिद्धान्तं प्रकर्षयन् मङ्गलमा चरति-अजामिति । End : Fol. 44b-45A. ननु घटितन्त्रात्मकत्वे किं मानमिति चेत्तत्राह-राजवार्त्तिकमिति। अस्तित्वमेकत्वमथार्थवत्वं प्रधानस्यान्यत्वमकता च, पुरुषस्य योगो वियोगो बहवः पुमांसस्त्रिः शरीरस्य च शेषरत्तिरित्येते दश मूलिकार्थाः सिद्धाः, सप्तयां प्रागुपदिशाच पञ्चाशत्प्रत्ययधर्मा एते पछिः पदार्थाः पवितन्त्र इत्यच्यते इति भाष्यं वार्त्तिकं चाह-तथा चेति । See I0. IV, 1818. 7983. 9122. सांख्यतत्त्वकौमुदीव्याख्या Samkhyatattvakaumudi. vyākhyā. Substance, country-made paper. 14x6 inches. Folia, 14. Lines, 13-16 on a page. Extent in slokas, 600. Character, Nāgara. Appearance, fresh. Complete. Beginning : ॐश्रीगणेशाय नमः। "प्रकृतिं पुरुषञ्चैव विड्यनादी उभावपि" इत्यादि स्मृतिप्रमितं सांख्यसिद्धान्तं प्रकटयन् मङ्गलमाचरति । “अजामिति"। यद्दा सम्मतिं व्याचिख्यासुराचार्यवाचस्पतिमिश्रः प्रारिप्सितग्रन्थस्य
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy