________________
(
324 )
7981. 8929.' Sāmkhyatattvakaumudi. Substance, country-made paper. 131x51 inches. Folia, 27. Lines, 14, 16 on a page. Extent in slokas, 1,372. Character, Nāgara. Appearance, discoloured. Complete.
A third copy, with the sāmkhyakārikā. After the Kārikā ending qualefaaffarefu the manuscript contains with slight variations from the printed editions : Fol. 26b-27A. तथा च भोजराजवार्त्तिकम्
... प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता ।
पारायं च तथानक्यं वियोगो योग एव च ॥ शेषत्तिरकर्तृत्वं मूलिकार्थाः स्मृता दश । विपर्ययः पञ्चविधस्तथोक्ता नव तुरायः॥ करणानामसामर्थ्यमष्ठाविंशतिधा मतम् । इति पछिः पदार्थानामभिः सह सिद्धिभिः ॥
इति । सेयं घधिः पदार्थानां कथितेहेति सकल-शास्त्रार्थकथनानेदं प्रकरणमपितु शास्त्रमेवेति सिद्धम्। एकत्वम् अर्थवत्त्वं यारार्थं च प्रधानमधिकृत्योक्तम्। व्यन्यत्वमकर्तृत्वं बहत्वं च पुरुषमधिकृत्य । अस्तित्वं संयोगो वियोगश्चेत्युभयमधिकृत्य । स्थितिरिति स्थलसूक्ष्ममधिकृत्य ।। मनांसि कुमुदानौव बोधयन्ती सदा सताम् ।
श्रीवाचस्पतिमिश्राणां कृतिः स्तात् तत्त्वकौमुदौ ॥ Colophon :
इति श्रीमहामहोपाध्यायवाचस्पतिमिश्रविरचिता सांख्यतत्त्वकौमुदी समाप्ता।
7982. 8826. सांख्यतत्त्वकौमुदीतत्त्वामृतप्रकाशिनी Samkhyatattra
mrtaprakasinī, a commentary on Sāmkhyatattvakaumudī. By Rāghavānanda Sarasvatī, the pupil of Advaya, pupil of
Sri Visvesvara. Substance, country-made paper. 101x41 inches. Folia, 1-45 of which Folia 10-13, 16 are missing. Lines, 9 on a page. Extent in slokas, 1,000. Character, Nagara. Date, Samvat, 1912. Appearance, fresh. Incomplete.