SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ( 327 ) Beginning : प्रकृतिं पुरुषं चैव नत्वाचार्यान् गुरूंस्तथा । नारायणः सांख्यमूले तनुते सांख्यचन्द्रिकाम् ॥ तदिदं शास्त्रं चतुर्दूहम्, हेयं हेयसाधनं हानं हानसाधनञ्चेति मुमुक्षजिज्ञासितत्वात् । ...... जिज्ञासा भवतीत्याह-दुःखत्रये त्यादि। End : 38A. घरिः पदार्था गणिता ग्रन्थान्तरे यथापुरुषः प्रकृतिर्बुद्धिरहङ्कारो गुणास्त्रयः। तन्मात्रमिन्द्रियं भूतभौतिकार्थाः स्मृता दश ॥ विपर्ययः पञ्चविधस्तथोक्ता नव तुटयः । कारणानामसामर्थ्यमशविंशतिधा मतम् ॥ इति पछिपदार्थानामठाभिः सह सिद्धिभिः ॥ इति । तथा चातत्वरियदार्थविवेचनात् नेदं प्रकरणं, किन्तु तन्त्रमेवेति सिद्धम् । तीर्थराजे सुविमले तीर्थनारायणः सुधीः । सांख्यमूलेषु विपुलां व्यातेने सांख्यचन्द्रिकाम् । रामगोविन्दतीर्थानां गुरुणामन्वहं तथा । तौ38b]-श्रीवासदेवानां चरणे शरणं सदा ॥ Colophon : इति श्रीरामगोविन्दतीर्थशिष्य-नारायणतीर्थक्वता सांख्यचन्द्रिका समाप्ता। Post-colophon statement : ..ॐ तत्सत् । 7985.. 920. Sāmkhyacandrikā. Substance, country-made paper. 124 x 54 inches. Folia, 12 (3, 4, 5 in one (bolder) handwriting and the others in another (smaller) handwriting). Lines, 14 (bolder hand) and 22 (smaller hand) per page. Extent in slokas, 1,008. Character, Nāgara. Appearance, old. Complete. A second copy.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy