________________
( 327
)
Beginning :
प्रकृतिं पुरुषं चैव नत्वाचार्यान् गुरूंस्तथा । नारायणः सांख्यमूले तनुते सांख्यचन्द्रिकाम् ॥
तदिदं शास्त्रं चतुर्दूहम्, हेयं हेयसाधनं हानं हानसाधनञ्चेति मुमुक्षजिज्ञासितत्वात् । ...... जिज्ञासा भवतीत्याह-दुःखत्रये
त्यादि। End :
38A. घरिः पदार्था गणिता ग्रन्थान्तरे यथापुरुषः प्रकृतिर्बुद्धिरहङ्कारो गुणास्त्रयः। तन्मात्रमिन्द्रियं भूतभौतिकार्थाः स्मृता दश ॥ विपर्ययः पञ्चविधस्तथोक्ता नव तुटयः । कारणानामसामर्थ्यमशविंशतिधा मतम् ॥ इति पछिपदार्थानामठाभिः सह सिद्धिभिः ॥
इति । तथा चातत्वरियदार्थविवेचनात् नेदं प्रकरणं, किन्तु तन्त्रमेवेति सिद्धम् । तीर्थराजे सुविमले तीर्थनारायणः सुधीः । सांख्यमूलेषु विपुलां व्यातेने सांख्यचन्द्रिकाम् । रामगोविन्दतीर्थानां गुरुणामन्वहं तथा ।
तौ38b]-श्रीवासदेवानां चरणे शरणं सदा ॥ Colophon :
इति श्रीरामगोविन्दतीर्थशिष्य-नारायणतीर्थक्वता सांख्यचन्द्रिका
समाप्ता। Post-colophon statement : ..ॐ तत्सत् ।
7985..
920. Sāmkhyacandrikā. Substance, country-made paper. 124 x 54 inches. Folia, 12 (3, 4, 5 in one (bolder) handwriting and the others in another (smaller) handwriting). Lines, 14 (bolder hand) and 22 (smaller hand) per page. Extent in slokas, 1,008. Character, Nāgara. Appearance, old. Complete.
A second copy.