SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ III. SAMKHYA. A. SUTRAS AND COMMENTARIES ON THEM. 7968. 2526. कपिलसूत्रभाष्य Kapilasūtrabhāsya. Substance, machine-made paper. 81x6 inches. Pages, 91. Lines, 16-18 on a page. Extent in slokas, 1195. Character, Bengali. Appearance, fresh. Complete. Beginning : सुरिर्नाम कश्चिद् ब्राह्मणस्त्रिविधेन दुःखेनाभिभूयमानस्तं कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपापैरिति, ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्त्ति जायमानञ्च पश्येदिति च श्रवणमवगम्य परमर्षिपञ्चमभगवत्कपिलमुपसन्नः शरणं तदपनोदकतत्त्वजिज्ञासुः । स होवाच भगवान् शिष्ययोग्यतां वितर्कयन् सांख्यतन्त्रमात्मानात्मविवेकं द्वाविंशतिस्रत्येकाध्यायं चतुष्पादं तद्याचिख्यासितस्यादिममेतत् सूत्रम् । अष्टौ प्रकृतय इति । Pp. 26-27. इति सांख्यदर्शनभाध्ये पञ्चविंशतितत्त्वसमाम्नायो End : नाम प्रथमः पादः । उद्दिष्टं पञ्चविंशतितत्त्वं लक्षितञ्चोत्सर्गतः परीक्षितुच्च सामान्यविशेषविभागतो .द्वितीयटतौ यचतुर्थपादाः प्रस्तूयन्ते । तत्रादौ सृट्मिभिधातुं तावदव्यक्तवैषम्यं प्रतिजानीते । त्रैगुण्यमिति । P. 40. इति सांख्यभाष्ये गुणभेदसमाम्नायो द्वितीयः पादः । P. 76. इति सांख्यभाष्ये तत्त्वपरीक्षासमाम्नायो नाम aaौयोऽध्यायः । P. 91. इति सांख्यभाष्ये चतुर्थः पादः । Colophon : इति श्रीसांख्याचार्यकपिलसूत्रभाष्ये प्रथमाध्यायः प्रयोजनसमाम्नायो नाम तावत् समाप्तः । शास्त्राध्यायसमापनं घोषयति । एतत्परं याथातथ्यमेतत् सम्यग्ज्ञात्वा कृतकृत्यः स्यान्न पुनस्त्रिविधेन दुःखेनाभिभूयत इतौति ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy