________________
( 310 )
A collection and explanation of popular sayings, used as logical illustrations, in philosophical and kindred work. For the first part of the work, see L. 3139 and for the second part, see L. 3140.
7967.
9508. सुन्दोपसुन्दन्याय Sundopasundamyāya.
Substance, country-made paper. 9 x 5 inches. Folia, 15. Lines, 8 on a page. Extent in slokas, 240. Character, Nāgara. Appearance, fresh. Prose and verse. Generally correct. Incomplete. Leaves 2-5 are missing.
It begins :
सुन्दोपसुन्दन्यायः श्रीगणेशाय नमः |
व्प्रयं तुल्यबलयोर्विरोधे प्रसरति । प्रबलनिर्बल विरोधे सबलेन निर्बल बाधविवक्षायान्तु मात्स्यन्यायावतारः । व्ययं प्राय इतिहासपुराणादिष्वपि दृश्यते । तथा हि वाशिष्ठे प्रादाख्याने तत्समाधिं
प्रस्तुत्य उक्तम्
एतावताथ कालेन तद्रसातलमण्डलम् ।
बभूवाराजकं तौक्ष्णं मात्स्यन्यायकदर्थितम् ॥
इति ।
Prer प्रबला मत्स्याः निर्बलांस्तान् नाशयन्ति तथाऽराजके अमुकदेशे प्रबला जना निर्बलान् नरान् नाशयन्ति स्मेति न्यायार्थः प्राग् दर्शितः । व्यागमेन प्रत्यक्षादिबाधोऽप्यस्योदाहरणं बोध्यम् ।