________________
( 309 )
There are two parts (I in 16 leaves and II in 22). Both are defective. The first part begins in the middle of a sentence and the second ends abruptly.
.Colophon :
इति सकलकल्याणगुणभूरुहारण्यश्रीनानकसदंशसन्मौक्तिकश्रीरामदयालुशिष्येण सोमवंशीयविन्दारायकुलोत्तंसश्रीगुलाबरायवर्मात्मजेनोदासोनावस्थेन रघुनाथेन विरचिते लौकिकन्यायसंग्रहे
प्रमेयनिरूपणपरः पूर्वभागः समाप्तः । Post-colophon:
माघमासे कृष्णपक्षे तिथौ सप्तम्यां सोमवासरान्वितायां
II.
Begins :
ॐ गणेशाय नमः। अथ प्रमाणनिरूपणप्रचुरो भागः प्रारभ्यते । तत्रैव च प्रसङ्गात पूर्वोक्तार्थोऽपि दृढौक्रियते ।
7966. 10910. Laukikanyāyaratnākara (called. लौकिकन्यायसंग्रह (द्वितीयभाग) Laukikanyāya. samgraha (Part II), by Raghunātha, son of Gulābarāya
Varmā, and disciple of Rāmadayālu). Substance, country-made paper. 10 x 5 inches. Folia, 22. Lines, 18 on a page. Character, Nagara. Date, Samvat 1849. Appearance, fresh. Complete. Colophon :
इति श्रीसाधुटन्दवन्दितपादारविन्दवैराग्यादिरत्नाकर-विहदरश्रीमद्रामदयालुशिष्येण सोमवंशीयविन्दरायकुलोत्तंसश्रीसेवीदेव्याश्रितपदारविन्दश्रीगुलाबरायवर्मात्मजेनोदासीनावस्थेन रघनाथ
वर्मणा विरचितो लौकिकन्यायसंग्रहः समाप्तः। . Post-colophon :
शुभमस्तु संवत् १८४६ ॥