SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ( 312 ) इतिशब्दः शास्त्रसमाप्तिं व्याकरोति एतदिति। सांख्यशास्त्रं विवेकप्रोबोधकं योगानुशासनमिति यावत्परं यथा तथा स मुक्तः पञ्चविंशतितत्त्वसमाम्नायनिबन्धनं याथातथ्यमिति उपसंहरति जिज्ञासवे शिष्यायासुरये ज्ञानार्थमन्येभ्योऽयौत्यतः स्यादित्युत्मर्ग नियोगः कृत इति ॥ ॥ The manuscript contains an anonymous commentary (with the text) called Kapilasūtrabhāsya on the Tattvasamāsasūtra, attributed to Kapila. See L. VI. No. 2198 and L. X. No. 4099. The work is complete in a single chapter containing 22 sūtras divided into four sections (Pādas). About this number there is a difference of opinion amongst commentators. Some count it as 22 while others more. So it is said : पत्र च सूत्रसंख्यायां मतभेदो वर्त्तते । केचित् “त्रिविधी धातुसर्गः” इति सूत्रं परित्यज्य “विविधं दुःखम्" इत्यन्तं सूत्रत्वेन परिगणय्य द्वाविंशतिमेव सूत्राणां संख्या निर्दिशन्ति। अपरे तावत् "न पुनस्त्रिविधेन दुःखेनाभिभूयते” इत्यन्तमेव सूत्रमध्ये प्रक्षिपन्तः ततोऽप्यधिक संख्यामाऊः (CSS. 15, मुखबन्धः, p. 2). 7969. 2527. तत्त्वसमासत्ति Tattvasamāsaurthi. Substance, machine-made paper. 7x8 inches. Pages,31. Lines, 14-16 on a page. Extent in slokas, 300. Character, Bengali. Complete. Beginning : पञ्चविंशतितत्त्वेषु जन्मना ज्ञानमाप्तवान् । च्यादिध्यै नमस्तस्मै कपिलाय महर्षये ॥ अथातस्तत्त्वसमासाख्यसांख्यसूत्राणि व्याख्यास्यामः। इह कश्चिद् ब्राह्मणास्त्रिविधेन दुःखेनाभिभूतः सांख्याचार्य कपिलं महर्षि शरणमुपागतः खकुलनामगोत्रं खाध्यायार्थ निवेद्याह। भगवन्, किमिह परं किं याथातथ्यं किं कृत्वा कृतकृत्यः स्यामिति ? कपिल उवाच । कथयिष्यामि । अठो प्रकृतयः ॥ १॥ षोडश विकाराः ॥२॥ etc., etc.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy