________________
( 273 )
7875.
3417. एवकारविचार Evakāravicāra.
Substance, country-made paper. 182 x 3 inches. Folia, 9. Lines, 6 on a page. Extent in Ślokas, 325. Character, Bengali of the 18th century. Appearance, faded and worn out.
It begins thus :
एवकारस्यायोगान्ययोगात्यन्तायोगव्यवच्छेदेषु
शक्तित्रयमिति
प्राचः । तत्रायोगो विशेष संसर्गाभावः । तस्य व्यवच्छेदाद्दिशेष्ये विशेषण - वाचकपदोत्तर + + कारेण प्रत्याय्यते । यथा शङ्खः पाण्डर एवेत्यादौ पाण्डर रूपाद्यभावव्यवच्छेदः ।
It ends :
मात्रं कार्त्स्न्येऽवधारणे इति नामलिङ्गानुशासनविरोधश्च । प्रत्ययत्वेपि तदर्थव्यवच्छेदस्य प्रकृत्यर्थेन समं बज्डतरपदार्थव्यवधानेन अन्वयो विरुध्यते इति मात्रपदं केवलार्थकमेव । तथाच यथा पायसमेकं भुंक्ते मैत्रः इत्यादौ मैत्रकर्टक भोजननिष्ठभेदाप्रतियोगित्वरूपं कैवल्यं पायसादौ प्रतीयते, तथा प्रकृतेऽपि इत्येव रमणीयम् ॥
The MS. gives neither the name of the work nor that of the author. It gives an exposition of the forces of the particle एव ।
It is not the same as No. 3670.
7876.
10705. एवकारशक्तिविचार Evakāraśaktivicāra.
Substance, country-made paper. 18 x 3 inches. Folium, 1. Lines, 14 in all. Character, Bengali of the 18th century. Appearance, discoloured. Complete.
18
On the various imports of the particle ‘Eva'.
Beginning :
स्वकारशक्तिविचारः । व्यत्र प्राञ्चः । क्रियासङ्गत एवकारस्य व्यत्यन्तायोगव्यवच्छेदे शक्तिः, विशेषण सङ्गतएवकारस्य व्ययोगव्यवच्छेदे शक्तिः, विशेष्यसङ्गतएवकारस्य व्अन्ययोगव्यवच्छेदे शक्तिः । तत्र सङ्गतएवकारत्वं न शक्यतावच्छेदकं गौरवात् ; न च विशेषणादिसङ्गतएवकारस्थले व्यत्यन्तायोगव्यवच्छेद बोधापत्तिः ।