________________
( 274 )
End:
एवञ्च ज्ञानमित्यादौ ज्ञानत्वावच्छेदेन अर्थग्राहकान्यत्वव्यवच्छेदः । तथाच ज्ञानं अर्थग्राहकान्यतादात्म्याभाववत् अर्थग्राहकान्यत्वा
भाववहा इत्यन्वयबोधः ॥ This does not seem to be the same as above.
7877. lllll.
Substance, country-made paper. 11x4 inches. Folia, 29. Lines, 11 on a page. The 2nd leaf is missing. Character, Nāgara of the 18th century: Appearance, discoloured..
Logical disquisitions on Taddhita and Akhyāta. Beginning:
तद्धितप्रत्यया अपि नामप्रकृतिकाः क्वचित् प्रकृत्यर्थेन खार्थेकदेशस्य क्वचिच्च तेन खार्थस्य अन्वयबोधं जनयति। तत्र गार्गिरित्यत्र अपत्यार्थविहिततद्धितार्थस्यापत्यैकदेशे जन्यत्वे निरूपकतया प्रकृत्यर्थ
गर्गाद्यन्वयः। etc. etc. It ends abruptly.
। प्रतियोगिताकाभावकृते-। The name of the work and that of the author cannot be made out from this manuscript.
7878. 10799F.
Substance, country-made paper. 15x3 inches. Folia, 3. Lines, 9 on a page. Character, Bengali of the 18th century. Appearance, discoloured.
I The first leaf marked 1 (one) contains a Naiyāyika's disquisition on the institution of marriage. On the lefthand margin of the other side of the leaf : विवाहवादार्थ । Beginning :
श्रीरामः शरणं । अथ चरमसंस्कारानुकूलव्यापारो विवाहः । अत्र चरमत्वं खावच्छेदकशरीरावच्छिन्नखाधिकरणत्तिसंस्कारप्रागभावासमानकालौनत्वं। तेन न नामकरणादावतिप्रसङ्गः । etc.
18B