________________
( 272 )
Beginning :
अथ विशिष्टबुद्धि प्रति विशेषणज्ञानस्य हेतुतायाः किं मानं, विशेष्यविशेषणेन्द्रियसन्निकर्षादित एव विशिष्टबुद्ध्युपपत्तेः। न च तस्या हेतुत्वे कदाचित्यकारकप्रत्यक्षं कदाचित्तद्विपोष्यकं इत्यत्र नियामकाभाव इति वाच्यं, तत्प्रकारकप्रत्यक्षेच्छाविरहविशिक्ष
विरोधसामग्राभावादीनामेव तन्नियामकत्वात् । End:
तथाच तादृशोभयसंबंधेन सत्त्वस्य च जात्यतिरिक्तपदार्थे सत्त्वेन न तादृशनिरक्तविशेष्यतानिरूपितप्रकारत्वान्यनिरवच्छिन्नप्रकारतासंबंधेन ज्ञानोत्पत्तिरिति मदुक्तदिशा सर्वत्रानुसरणीयत्वादिति दिक् ।
7873. 10704.
Substance, country-made paper. 18x3 inches. Folia, 7. Lines, 6-7 on a page. Extent in slokas, 336. Character, Bengali of the 18th century. Appearance, fresh. Beginning:
शब्दो नित्यो न वेति विप्रतिपत्तिः। अत्र शब्दत्वसामानाधिकरण्येन नित्यत्वस्य तदवच्छेदेनानित्यत्वस्य च सिद्धेरुद्देश्यत्वात् ध्वनेरनित्यतापक्षेऽपि न विधिकोटौ बाधो, न वा निषेधकोटौ । सिद्धसाधनम्। तत्र वर्णनामनित्यत्वे तेषां अनन्तानां तइंसप्रागभावानाञ्च कल्पने गौरवात्। वर्णात्मकः शब्दो नित्यः,
ध्वनिस्त्वनित्यः। etc. etc. A Nyāya tract on the inconstant nature of sound. End : ककारं तत्प्रत्यक्ष वा प्रति तत्त्वेन हेतुताया ज्ञेयत्वतुल्यत्वात् ।
7874. 3670. एवकाररहस्य Evakārarahasya. Substance, country-made paper. 181x31 inches. Folia, 7. Lines,8 on a page, Extent in slokas, 300. Character, Bengali of the 18th century. Appearance, discoloured. Complete.
___For the beginning and the end of the work, see H.P.R., Vol. I, 26, where it is called Evakāravicāra.