SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ( 272 ) Beginning : अथ विशिष्टबुद्धि प्रति विशेषणज्ञानस्य हेतुतायाः किं मानं, विशेष्यविशेषणेन्द्रियसन्निकर्षादित एव विशिष्टबुद्ध्युपपत्तेः। न च तस्या हेतुत्वे कदाचित्यकारकप्रत्यक्षं कदाचित्तद्विपोष्यकं इत्यत्र नियामकाभाव इति वाच्यं, तत्प्रकारकप्रत्यक्षेच्छाविरहविशिक्ष विरोधसामग्राभावादीनामेव तन्नियामकत्वात् । End: तथाच तादृशोभयसंबंधेन सत्त्वस्य च जात्यतिरिक्तपदार्थे सत्त्वेन न तादृशनिरक्तविशेष्यतानिरूपितप्रकारत्वान्यनिरवच्छिन्नप्रकारतासंबंधेन ज्ञानोत्पत्तिरिति मदुक्तदिशा सर्वत्रानुसरणीयत्वादिति दिक् । 7873. 10704. Substance, country-made paper. 18x3 inches. Folia, 7. Lines, 6-7 on a page. Extent in slokas, 336. Character, Bengali of the 18th century. Appearance, fresh. Beginning: शब्दो नित्यो न वेति विप्रतिपत्तिः। अत्र शब्दत्वसामानाधिकरण्येन नित्यत्वस्य तदवच्छेदेनानित्यत्वस्य च सिद्धेरुद्देश्यत्वात् ध्वनेरनित्यतापक्षेऽपि न विधिकोटौ बाधो, न वा निषेधकोटौ । सिद्धसाधनम्। तत्र वर्णनामनित्यत्वे तेषां अनन्तानां तइंसप्रागभावानाञ्च कल्पने गौरवात्। वर्णात्मकः शब्दो नित्यः, ध्वनिस्त्वनित्यः। etc. etc. A Nyāya tract on the inconstant nature of sound. End : ककारं तत्प्रत्यक्ष वा प्रति तत्त्वेन हेतुताया ज्ञेयत्वतुल्यत्वात् । 7874. 3670. एवकाररहस्य Evakārarahasya. Substance, country-made paper. 181x31 inches. Folia, 7. Lines,8 on a page, Extent in slokas, 300. Character, Bengali of the 18th century. Appearance, discoloured. Complete. ___For the beginning and the end of the work, see H.P.R., Vol. I, 26, where it is called Evakāravicāra.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy