________________
( 268 )
Sup..
Colophon :
इति महामहोपाध्याय-श्रीविश्वनाथ-सिद्धान्तपञ्चानन-विरचित
सुबर्थतत्त्वालोकः समाप्तः । Post-colophon :
वहिवेदसमुद्रसोमगणिते शाकेऽसिते पक्षके
___ सूरे कुम्भगते तिथौ रतिपतेः पुत्रस्य वारे भुवः । तत्त्वालोकमिमं प्रियं समलिखयत्नात् सुबर्थस्य च
स्मृत्वा शम्भनितम्बिनौपदयुगं कालीप्रसादो द्विजः ॥ . The MS. from which this was copied had not evidently some leaves in the beginning. The MS. commences on the middle of the Dvitīyā vibhakti.
7845. 876. सुबविभक्त्य र्थविवेक Subvibhaktyarthaviveka. Being an essay on the philosophy of inflections called For the manuscript, see L. 1791.
7846. 1231. शब्दपरिच्छेद Sabdapariccheda.
By Rudra Nyāyavācaspati. Substance, country-made paper. 101x41 inches. Folia, 63. Lines, 12 on a page. Extent in slokas, 1750. Character, Nāgara. Date, Samvat 1757. Appearance, tolerable. Generally correct. Complete..
On the authority of Šāstra or words as a logical proof, and how the authority of words is to be established. Beginning:
श्रीगणेशाय नमः॥ गोविन्दचरणद्वन्द्वमकरन्दाधिवासिताः। उदगिरन्तु सुधाधारा न्यायवाचस्पतेगिरः ॥
अथ शब्दो निरूप्यते । शाब्दप्रमाकरणं शब्दः शब्दज्ञानं वा
प्रमाणम् । केचित्तु प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणं। End:
विस्तरस्तु मत्कृतौ लीलावतोदीधितिपरीक्षायामनुसन्धेय इति ।
I7B