________________
( 259 )
व्यलब्धमधिगत्यार्थे मदीयैर्विशदाक्षरैः । वाग्विमङ्गैर्बज्ड विधैः `ः खल्पः खेलतु मत्कृतौ ॥ दोषेषु मौलितदृशो गुणलेशैकलालसाः । मुक्तमत्सरया दृष्ट्या सन्तः पश्यन्तु मत्कृतिं ॥ श्रीनीलकण्ठकृतिनः पण्डितराजस्य निबन्धात् । विदधे मया प्रबन्धो यत्र न काठिन्यगन्धोऽपि ॥
Colophon :
इति श्रीमहामहोपाध्यायविद्यानिवास भट्टाचार्य्यात्मज - श्रीरुद्रन्यायवाचस्पति भट्टाचार्यकृतः शब्दपरिच्छेदः समाप्तः ॥
Post-colophon : संवत् १७५७ ।
The author was a distinguished Naiyayika of the 17th century in Bengal, and brother of Viśvanatha, the author of Bhāṣapariccheda. His father also was a leading Pandita of Bengal, and held in high esteem by Manasimha.
The present treatise, as stated by the author, is based on_Nilakantha's work on the same subject. LīlāvatiDidhiti-pariksa is mentioned as another work of the author.
7847.
861. समासवाद Samāsavāda.
By Jayarama Bhaṭṭācarya.
Substance, country-made paper. 132 x 5 inches. Folia, 11. Lines, 16 on & page. Extent in slokas, 450. Character, Nāgara, Appearance, tolerable. Generally correct. Complete.
See Weber, p. 217. Vol. I.
Beginning :
न्यायपञ्चाननः श्रीमान् जयरामः समासतः ।
समासवत्त्वमाचष्टे विबुधानां सुधोपमम् ॥ तत्र समासत्वं विभक्तिशून्यपूर्वपदकनामसमुदायत्वम् ।
Colophon :
श्रौन्यायपञ्चाननजयराम - 1
इति समाप्तिमगात् ।
- विरचितः
समासवादः