________________
( 257 )
The last colophon :
इति भट्टाचार्यकृतकारकविचारः सम्पूर्णः । But the above colophon is written in a different hand and red ink, so also the post-col. statement शुभं भवतु यादृशं पुस्तकं etc.
The author of the work seems to be the well-known Gadādhara Bhattācārya, who composed as many as sixtyfour vāda works, as the colophon shows, for by the title Bhattācārya, he is generally meant in the Naiyāyika circle.
7843. 5920. कारकतत्त्व Kārakatattva.
By Seşa Cakrapāņi. Substance, country-made paper. 10x41 inchos. Folia, 18. Lines, 11 per page. Extent in slokas, 730. Character, Nāgara. Appearance, fresh. Complete.
श्रीगणेशाय नमः। साधयति नेह मानं देहविहीनं च जगदीशम् । सा मयि सेवकभावं प्राप्ते वागदेवता दयताम् ॥ विरोधिनां तिरोधानक्षमो यस्य गिरां गणः । ' वौरेश्वरं गुरु शेषवंशोत्तंसं भजामि तम् ॥ ...
कारकतत्त्वं चिन्त्यते। तच्च वक्ष्यमाणायादानत्वाद्यन्यतमम् । Colophon:
इति श्रौशेषचक्रपाणिपण्डितविरचितं कारकतत्त्वं समाप्तम् । The Post-colophon statement in a different hand :
___ संवत् १७८२ माघे मासि शुक्ल पूर्णिमायां विशालनगरस्थनागरजातीयेन आगमाम्भोधिकुम्भजन्मभट्टश्री ५ वैद्यनाथसुतेन वैयाकरणेन श्रीनागोजीभट्टान्तेवासिना भट्टविष्णदेवेनेदं लिखितं शोधितञ्च । श्रीरस्तु ।
7844. 3678. gautatareitai Subarthatattvāloka.
By Visvanātha Siddhānta pañcānana. Substance, country-made paper. 12x4 inches. Folia,--marks from क to ढ-14. Lines, 9-10 on a page. Extent in slokas, 450. Character, Bengali of the 19th century. Appearance, fresh. Date, Saka 1743.
17