________________
( 256 )
7840.
3333. Karakacakra. Substance, country-made paper. 15x31 inches. Folia, 19. Lines, 7, 8 on a page. Character, Bengali. Date, Saka 1623. Appearance, old and discoloured. Complete.
Well known and often printed. Post-colophon :
शकाब्दाः १६२३ ।
.7841.
4681. Kārakacakra ( called कारकार्थनिर्णय Kārakārthanirnaya,
by Bhavānanda Siddhāntavāgāśa,) Substance, country-made paper. 13x21 inches. Folia, 16. Lines, 5 on a page. Character, Bengali of the 19th century. Appearance, discoloured. Incomplete at the end.
7842. 281. कारकविचार Karakaricāra.
By Bhattācārya. - Substance, country-made paper. 10x4 inches. Folia, 9. Lines, 9 on a page. Extent in slokas, 253. Character, Nägara. Appearance, tolerable. Prose. Generally correct. Complete. Beginning :
श्रीगणेशाय नमः। अथ कारकानि निरूप्यन्ते । तत्र यद्यपि क्रियानिमित्तं कारकमिति श्रुतेः षष्ठीविभक्त्यर्थस्यापि कारकत्वं लभ्यते, क्रियाया निमित्तत्वं हि न क्रियाया जनकत्वं, ग्राम गच्छतोत्यादौ कम
कारकेऽव्याप्तिः, किन्तु साक्षात्परम्परया क्रियान्वयित्वं । इत्यादि । End :
तादृशोत्पत्तिसम्बन्धावच्छिन्नाधिकरणत्वं अधिकरणत्वमेव तत्र सप्तम्यर्थ इति तु व्याप्यम् । संक्रान्त्यां लायादितिवत् । एवं गोषु दुह्यमानाखागत इत्यत्र सति सप्तमी। तस्याश्च वैशियमर्थः । एतन दैशिकेन कालिंकेन च सम्बन्धेन । तथा दुह्यमानगोसमानकालोनगमनप्रतियोगिकध्वंसवान यमिति समासः ।