________________
( 129 )
By
गदाधरसतेनेच शिवेन शिवसमिधौ।
बलेखि न्यायमालेयं खयं खार्थपरार्थकं ॥ End:
तस्मात् संज्ञासंज्ञिसम्बन्धपरिच्छेद एवोपमानफलम् । करणं तु जायमानं गवयादिगतं. गवादिसादृश्यमित्याचार्याः। अतिदेशवाक्यार्थज्ञानं करणं सादृश्यपदज्ञानं व्यापार, इत्यन्ये इति
संक्षेपः इति । It omits the concluding slokas.
7559. 3612. न्याय(कारिका)टोका Nyāya(kārika) tika.
Jagannātha Tarkālankāra. Substance, country-made paper. 144x31 inches. Folia, 18. Lines, 6, 7 on a page. Extent in slokas, 400. Character, Bengali of the 18th century. Appearance, discoloured. Incomplete.
The MS. runs up to chapter I only. Mangalācarana :
कटाक्षनिघृतकुलाङ्गमावतो
नवौनधाराधररम्यमूर्तिकः । वंशौरवानन्दितगोपन्दकः
सपिच्छभूषो हृदबे सदास्तु मे । ग्रन्थकर्तृप्रयुक्तन संक्षेपेण विविच्यते ।
कारिका न्यायमतगा जगन्नाथेम धीमता ॥ It begins in the same words as the Samkhyatīkā of the same commentator, only substituting the name of Gotama for Kapila. It ends thus :
इटार्थभङ्गो विरोध इत्यनुपयुक्तानां अप्रतिपादनमनतिप्रयोजनार्थमित्यलक्षणमदोषाय। एतावता एव वाक्यव्युत्पत्तिसिद्धिरिति
संक्षेपः। केन कृतेयमुपादेया कारिकेत्याकाङ्खायामाह इति श्रीति । It is a commentary on Nyāyakārikā by Nandarāma Tarkavāgāśa. See in this connection Vaiseșikatākā and Sāmkhyatīkā of this author in our numbers under Vaišeşika and Samkhya.