SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ( 129 ) By गदाधरसतेनेच शिवेन शिवसमिधौ। बलेखि न्यायमालेयं खयं खार्थपरार्थकं ॥ End: तस्मात् संज्ञासंज्ञिसम्बन्धपरिच्छेद एवोपमानफलम् । करणं तु जायमानं गवयादिगतं. गवादिसादृश्यमित्याचार्याः। अतिदेशवाक्यार्थज्ञानं करणं सादृश्यपदज्ञानं व्यापार, इत्यन्ये इति संक्षेपः इति । It omits the concluding slokas. 7559. 3612. न्याय(कारिका)टोका Nyāya(kārika) tika. Jagannātha Tarkālankāra. Substance, country-made paper. 144x31 inches. Folia, 18. Lines, 6, 7 on a page. Extent in slokas, 400. Character, Bengali of the 18th century. Appearance, discoloured. Incomplete. The MS. runs up to chapter I only. Mangalācarana : कटाक्षनिघृतकुलाङ्गमावतो नवौनधाराधररम्यमूर्तिकः । वंशौरवानन्दितगोपन्दकः सपिच्छभूषो हृदबे सदास्तु मे । ग्रन्थकर्तृप्रयुक्तन संक्षेपेण विविच्यते । कारिका न्यायमतगा जगन्नाथेम धीमता ॥ It begins in the same words as the Samkhyatīkā of the same commentator, only substituting the name of Gotama for Kapila. It ends thus : इटार्थभङ्गो विरोध इत्यनुपयुक्तानां अप्रतिपादनमनतिप्रयोजनार्थमित्यलक्षणमदोषाय। एतावता एव वाक्यव्युत्पत्तिसिद्धिरिति संक्षेपः। केन कृतेयमुपादेया कारिकेत्याकाङ्खायामाह इति श्रीति । It is a commentary on Nyāyakārikā by Nandarāma Tarkavāgāśa. See in this connection Vaiseșikatākā and Sāmkhyatīkā of this author in our numbers under Vaišeşika and Samkhya.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy