________________
( 128 )
Rajendralala notices, under No. 2861, a portion of the work which comments on the Pramāṇalakṣmaṇa only. And this only was hitherto known of the work. Now we come across that portion of the work in the present MS., which comments upon the whole of the first chapter from प्रमेय. It begins thus :
ॐ नमो गणेशाय । ॐ नमः कमलालोलदृगच्चलविलासिने । विचित्र विश्वनिर्माणकारिणे मुरवैरिणे ॥ भुवो हारं हारं रजनिकरभारं परमहो . मुहुः कारं कारं व्यसनपरिहारं दिविसदां । स्फरन्मुक्ताहारं सजलज[ल]दाकारमनिशं
मनो वारं वारं दशरथकुमारं भज सखे ॥ ज्ञानसामान्यस्य विशेषजिज्ञासोदयात् प्रथमसूत्रे प्रमेयेत्यु त]देशादेव समाख्यया सामान्यलक्षणे प्राप्ते तविशेषजिज्ञासायां विशेषलक्षणवचनाकांक्षाप्रयोजकं प्रमेयविभागसूत्रं ।
आत्मशरोरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु
प्रमेयम् । The last colophon runs thus :
इति महामहोपाध्याय-श्रीजयरामभट्टाचार्यविरचिता न्याय
सिद्धान्तमाला समाप्ता। Post-colophon :
प्रचण्डपुरवासिना शिवपदाम्बुजध्यायिना
कृतिप्रसूतबुद्धिना सुजनमण्डलीमालिना। अनेककूटतर्किणा शिवपुरेश्वराख्यः + +
खयं व्यलेखि शिवसंज्ञिना खपरपाठपाठार्थिना ॥