SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ( 127 ) ताः प्रमाणादिषोडशपदार्थाः। तथा च न्यायसूत्रं । प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डा - हेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगम इति न्यायस्यादिमं सूत्रं। तत्र प्रमाणादिषोडशपदार्थानां तत्त्वज्ञानं उद्देशलक्षणपरीक्षाजन्यं । तत्रोद्देशस्तु अभिधानादेव पदार्थकथनमुद्देशः। कथनमुद्देश इत्युक्ते काकरवे अतिव्याप्तिरतः पदार्थत्युक्तं । पदार्थकथनमुद्देश इत्यक्ते तु गङ्गायां घोष इत्यत्र लक्षणावाक्येऽति व्याप्तिः। अतः अभिधानादितीत्यादि । It ends : यथा गोर्लक्षणमेकसफत्वं कस्यामपि गवि नास्तीति एवमन्यान्यपि निग्रहस्थानानि बहूनि सन्ति तथापि विस्तरभयात् न प्रदर्शितानि एतेभ्य एव व्युत्पत्तिसम्भवात् । Colophon : इति श्रीविश्वेश्वराश्रमकृतं न्यायप्रकरणं समाप्तं । Post-colophon Statement : शुभं लिखितमिदं पुस्तकं व्रजलालदासेन गोकुलस्थवैशावेन खपठनार्थे । श्रीः संवत् १८६६ मिति फाल्गुनशुद्धपौर्णमास्यां अविमुक्तक्षेत्रे। श्रीः। 7558. 8884. न्यायसिद्धान्तमाला। Nyāyasiddhāntamālā. By Jayarāma Bhattācārya. Substance, country-made paper. 103 x 44 inches. Folia, 60 of which foll. 32 and 33 are missing. Lines, 13, 14 on a page. Character, N the 18th century. Appearance, old. Incomplete. The work is printed, ed. Mangaladeva Šāstrī, Sarasvati Bhavana Texts, No. 21, Benares.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy