________________
( 966 )
8871 10470. त्रिविधजनपरीक्षा Trividhajanapariksā.
Substance, country-made paper. 6x7 inches. Folia, 5. Lines, 7 on a page. Extent in slokas, 50. Character, Nagara of the 18th century. Appearance, discoloured. Complete.
Colophon :
इति त्रिविधजनपरीक्षा। An examination of the characteristics of three classes of human beings from spiritual standpoint.
Beginning :
अथ त्रिविधजनपरीक्षा, सिद्धसाधकजडाश्चेति। तेषां लक्षणानि, तत्र सिद्धलक्षणानि चत्वारि। यथा, नित्यमुक्तो देहमुक्तो विदेहमुक्तो जीवन्मुक्त इति । तत्र नित्यमुक्तः ईश्वरो रामकृष्णावतारवान् । देहमुक्तो देहावच्छिन्नोपि सुषुप्तिवत् जड़भरतादि। विदेहमुक्तो बालवर्जनकादि । जीवन्मुक्तश्च । तत्र जीवन्मुक्तो द्विविधः। एकः कर्मप्रवृत्तः, अन्यः कर्म निवृत्त इति । MISCELLANEOUS PHILOSOPHICAL WORKS
8872
8892. तर्ककुतूहल Tarkakutahala.
By Viśveśvara.
Substance, country-made paper. 13) X5 inches. Folia, 73. Lines, 19 per page, Character, modern Nagara. Appearance, fresh, Incomplete at the end.
Leaf 34A.
वेदाविरुद्धयुक्तीनामर्के तर्ककुतूहले
अद्वैतार्थत्वमध्यक्षविरोधाद्वीक्षितं श्रुतेः। Leaf 50A.
वेदाविरुद्धयुक्तीनामर्के तर्ककुतूहले श्रुतेविघातात् पर्यस्तं श्रतितात्पर्य्यमद्वये ।