________________
( 965 ) विश्वेश्वरानुमतितः किल मोक्षलक्ष्मी गङ्गातटेऽधिमणिकर्णिकमत्र काश्यां । दृष्टा स्वयंवरविधौ कृतसत्प्रतिज्ञा योग्यं परं मृगयते श्रुतिसिद्धमेतत् ॥२॥
End:
श्रीशेषपण्डितनृसिंहसुतो विधाय मुक्तिस्वयंवरमिदं किल रामचन्द्रः । प्रोक्तं क्रमेण निजमुक्तिसुखाप्तिकामः काव्यं नृसिंहचरणेऽत्यदधात् मुदेऽस्य ॥ १२० ॥
8870
10589. साररहस्य Sararahasya.
Substance, country-made paper. 81x4 inches. Folia, 139. Lines, | on a page. Extent in slokas, 1251. Character, Nagara. Date, Sam. 1690. Appearance, discoloured. Defective in the beginning. The first two leaves are missing.
Extracts from the works of Sruti and Vedānta and Tantra, such as Yogavāśiştha, Gītā, Akulāgama Tantra.
Colophon:
स्यग्रन्थः समाप्तः।
Post-colophon :
उज्जयिन्यां शिप्रातीरे महाकाल-वनोत्तमे श्रीमहाकालेश्वरज्योतिर्लिंगस्य सन्निधौ कृतोऽयं प्रन्थसंग्रहः ।
Then follow 5 ślokas, after which comes the date:--
संवत् १६६० वर्षे कार्तिक पदि+तीयायां तिथौ भौमे कृतोऽयंग्रन्थः ।