SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ ( 962 ) 8867 अर्थपञ्चकविवेक Arthapaicalkavivelta By Sațhakopadāsa. 7956 Substance. country-made paper. 121x51 inches. Folia, 9. Lines, 10 on a page. Extent in slokas, 270. Character, modern Bengali. Appear. ance, fresh. Complete. Mangalācaraṇa and the object of the work. श्रीश्रीरामचन्द्रो जयतिलक्ष्मीशोखिललोकेशः कृपाब्धिर्वेङ्कटालयः । तनोतु मंगलं पुंसां श्रीनिवासः परात् परं । श्रीरङ्गार्य नमस्कृत्य वक्ष्ये पूर्वोक्तवर्त्मना । संग्रहेणार्थकं पंच मुमुक्षूणां मुदायहं ॥ मुमुक्षुभिः सदा ज्ञेयं परज्ञानादिसिद्धये । प्रत्येकं पञ्चधा प्रोक्तं प्रबुद्धरर्थपञ्चकं ॥ क्षेत्रज्ञ ईश्वरश्चैव तदुपायः फलं तथा । तद्विरोधीति पंचार्थाः प्रत्येकं पञ्च पञ्चधा ॥ तत्र जीवः परिशेयो ज्ञातृत्वादिसधर्मकः । तत्तत्कर्मानुसारेण पञ्चधावस्थितः पुमान् ॥ बद्धो मुमुक्षुः कैवल्यो मुक्तनित्य इति क्रमात् । तत्र बद्ध विजानीयात् प्रकृत्या घशगो हि यः॥ 2B, इति शठकोपदासविरचिते अर्थपंचकविवेके जीवपंचको नाम प्रथमो विवेकः। अधिकारानुगुण्ये तु परस्यार्थे श्रियाः पतेः। कृपया दर्शितं रूपं ज्ञेयं तदपि पंचधा ॥ परविही च (?) विभवो अन्तर्यामि ततः परं । यच्चाघतार इत्येवं पञ्चधा चेश्वरः स्मृतः ॥ 4B, इति शठकोपदासस्य कृतेषु श्रीमदर्थ पंचकविवेके ईश्वरपंचकनामा द्वितीयो विवेकः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy