SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ ( 963 ) उपायाः कथिताः कर्मशानभक्तिप्रपत्तयः । सदाचा-भिमानश्च इत्येवं पञ्चधा मता[:] ॥ ० उपायपञ्चको नाम तृतीयो विवेकः । पुरुषैरर्थ्यते यत्तु पुरुषार्थेति कथ्यते॥ बुधैः ... ... ... ... ... तदपि पश्चधा ... ... ... धर्मार्थकामकैवल्यभगवत्प्राप्तिभेदतः॥ 7B, ० फलपञ्चको नाम चतुर्थो विवेकः ॥ अथ विरोधिरूपन्तु कथ्यते तद्धि पञ्चधा । स्वस्वरूपविरोधि च परस्य च ततः परं ॥ तथा फलविरोधीति तदुपायविरोधि (च ? ) । तथा प्राप्यविरोधि स्यात् पञ्चधा भण्यते बुधैः ।। It ends : दिव्यदम्भेत्यनुमतो भूत्वा नस्तादिसूरीणां (?) । नित्यमन्यतृदो (?) भूत्वा सर्वावस्थासु सर्वदा ॥ कैडूर्यनिरतो भूत्वा + बन्धद्वन्द्वधज्जितः । आनन्दनिर्भरो नित्यं वैकुण्ठकिङ्करानघः ॥ दिव्यश्वर्यमवाप्नोति यस्मान्नावर्त्तते पुनः ।। निखिलनिगमसारं लक्षतः सजनानां स्वपरविशदबोधी मोक्ष-सोपान + + । स भवतु परितुष्ट्य वैष्णवानां मुदे च । शठकोपरचितो यः पश्चकानां विवेकः ॥ Colophon: इति शठकोपदासस्य कृतेषु श्रीमदर्थपञ्चकविवेके विरोधिपञ्चककथनपूर्वकप्रपन्नस्ये(?) कालक्षेपक्रमो नाम पञ्चमो विवेकः सम्पूर्णः । Post-colophon: लिखितं श्रीश्रीकान्तसेनगुप्तस्य निवास छातना सामन्तभुम।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy