SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ ( 961 ) 8866 9199. अर्थपञ्चक (Arthapancaka) By Nārāyaṇa Yati Substance, country-made paper. 12x6] inches. Folia, 7. Lines, 12 on a page. Extent in blokas, 210. Character, Nāgara. Date ? Appearance, tolerable. Prose. Generally correct. Complete. श्रीमते निगमान्तगुरवे नमः । श्रीमानखिललोकानां नायकः करुणाकरः करोतु मङ्गलं पुंसां कमलानायको हरिः । १ । अथार्थपञ्चकं निरूप्यते। ते च जीवेश्वरोपायफलविरोधिनो ह्याः । तत्र जीवलक्षणं शेषत्वे सति ज्ञातृत्वं जीवत्वं, ते च पञ्चविधाः नित्यमुक्तकेवलबद्धमुमुक्षुभेदात् । तत्र नित्याः असंस्पृष्टसंसाराः अनन्तगरुड़विश्वक्सेनादयः । कुर्वन् पूर्वोक्तरीत्योत्क्रम्याचिरादिगत्या वा हाईपुरुषसङ्कल्पात् प्राप्तवेदात्मविहगेश्वरवाहनेन भगवता सह भगवत्तरातिशयसम्पल्लक्षणाल्पकालभगवत्प्राप्तिसम्पादकभगवन्मार्गेण वा प्राप्य देशं प्राप्यानुकूलदेहसम्बन्धरक्षकभगवदनुभवजनितप्रीतिकारितकैङ्कय्यॆश्वयं समानोति । Colophon: इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमन्नारायणयतीश्वरकृतावर्थपञ्चक समाप्त। This is a work by Narayanayati, entitled अर्थपञ्चक, It treats of the five following stages of the soul (1) absolutely liberated, not in touch with the world, (2) liberated but still in touch with the world, (3) soul whose only concern is serving God, (4) soul seeking liberation and (5) soul tied to the world. It further deals with five tattvas of God, five means for the elevation of soul and their results, and lastly their opposite. 88
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy