________________
(956)
मनोज्ञं शाण्डिल्यो मधुरतरमङ्गल्यवचसा निबध्नाति न्यायैरथ पदमुखेनातिविशदम् ॥ १३
अथातो भक्तिजिज्ञासा...
It ends :
इत्यास्तां विस्तरः ।
संवित्सत्यसुखाद्वयं सुविमलं ज्ञात्वा धिया निर्भिया प्रेम्नि प्राप्तरसोऽभवत् भगवतः तृप्तान्त इत्थं मुनिः । शाण्डिल्यः परमानुरक्तिमधिपे संसूत्रयामास तत् या तेने हरितुष्टये मुनिवरो नारायणाख्यो यतिः ॥ अधीत्य सर्व्वशास्त्राणि वासुदेवदयानिधेः | तीर्थश्रीरामगोविन्दकृपया कृतिर्णम ॥ रामगोविन्दतीर्थानां गुरूणामन्वहं मम | तीर्थश्रीवासुदेवानां चरणौ शरणं सदा ॥
Colophon : इति श्रीमत्परमहंसपरिव्राजकाचार्य्यश्रीनारायणतीर्थकृता भगवद्भक्तिचन्द्रिका समाप्ता । शुभमस्तु ।
MISCELLANEOUS PHILOSOPHICAL WORKS ON RELIGION, etc.
8859
8577. याज्ञवल्क्यगीता Yājñavall:yagita
Substance, country-made paper. 1032 x 42 inches. Folia, 22. Lines, 12 on a page. Extent in slokas, 800. Character, Nagara. Date, ? Place of deposit, Calcutta, Government of India. Appearance, old. Verse, generally
correct.
Eleven chapters and forty-three verses with फलश्रुति The work is very nearly complete.
8860
10207 दत्तात्रेयगीता Dattatreyagita
Substance, country-made paper. 9x4 inches. Folia, 2-15. Lines, 8-10 on a page. Character, Nagara of the 18th century. Appearance, discoloured. Incomplete, both ends.