________________
( 955 ) The last sūtra is commented on in leaf 17A, the two last leaves being covered by an epilogue. End :
ॐ नमो ब्रह्मणे तुभ्यमसिताय च ते नमः । देवलाय नमस्तेऽस्तु शाण्डिल्याय महर्षये ॥ शन्नो वातः पवतां शम्नस्तपतु सूर्यः । शन्नः कणिक्रदद्देव पर्जन्योऽभिवर्षतु ॥
Colophon: इति शाण्डिल्यसूत्रप्रवचने
तृतीयोऽध्यायः ॥ श्रीरामाय नमः ॥
8858 1102. भगवद्भक्तिचन्द्रिका Bhagavadbhakticandrika
By Nārāyaṇa(tīrtha).
Substance, country-made paper. 14x57 inches. Folia, 68. Lines, 13-14 on a page. Extent in slokas, 3250. Character, Nagara. Appearance, fresh. Prose. Generally correct. Complete.
A copious commentary on sāndilyasūtra by Nārāyaṇatirtha.
Beginning : श्रीमन्नारायणाय नमः ।
गान रदगोपिकादिषु निजप्रेमान् बर्द्धयन् स्वे स्वे फर्माणि योजयन् सुरमुखान् शुद्धात्मबुद्धिप्रदः । नित्यं स्यात् सनकादिकेभ्य उरुधीगीतः श्रुतौ राजते सत्यज्ञानसुखात्मकं तमनिशं कृष्णाभिधानं नमः।
विनयजिज्ञास्यामृतफलपराभक्तिरखिलैः शुभस्तैर्मानाद्यैर्विलसदनुबन्धाः प्रथमतः ।