SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ ( 955 ) The last sūtra is commented on in leaf 17A, the two last leaves being covered by an epilogue. End : ॐ नमो ब्रह्मणे तुभ्यमसिताय च ते नमः । देवलाय नमस्तेऽस्तु शाण्डिल्याय महर्षये ॥ शन्नो वातः पवतां शम्नस्तपतु सूर्यः । शन्नः कणिक्रदद्देव पर्जन्योऽभिवर्षतु ॥ Colophon: इति शाण्डिल्यसूत्रप्रवचने तृतीयोऽध्यायः ॥ श्रीरामाय नमः ॥ 8858 1102. भगवद्भक्तिचन्द्रिका Bhagavadbhakticandrika By Nārāyaṇa(tīrtha). Substance, country-made paper. 14x57 inches. Folia, 68. Lines, 13-14 on a page. Extent in slokas, 3250. Character, Nagara. Appearance, fresh. Prose. Generally correct. Complete. A copious commentary on sāndilyasūtra by Nārāyaṇatirtha. Beginning : श्रीमन्नारायणाय नमः । गान रदगोपिकादिषु निजप्रेमान् बर्द्धयन् स्वे स्वे फर्माणि योजयन् सुरमुखान् शुद्धात्मबुद्धिप्रदः । नित्यं स्यात् सनकादिकेभ्य उरुधीगीतः श्रुतौ राजते सत्यज्ञानसुखात्मकं तमनिशं कृष्णाभिधानं नमः। विनयजिज्ञास्यामृतफलपराभक्तिरखिलैः शुभस्तैर्मानाद्यैर्विलसदनुबन्धाः प्रथमतः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy