________________
( 954 ) The col. of the tīkā runs thus--- इति श्रीभक्तिमीमांसावृत्तौ चतुर्थाध्यायस्य तृतीयः पादः। समाप्तश्चायं
ग्रन्थः
॥
8857
1328. शाण्डिल्यसुत्रप्रवचन
Sāņdilyasūtrapravacana Substance, country-made paper. llx5 inches. Folia, 19. Lines, 9 on a page. . Extent in slokas, 475. Character, Nagara. Date. (?). Appearance, tolerable. Prose. Generally correct. Complete.
A commentary on Sandilyasūtra. Anonymous. With a long epilogue and prologue. Biginning :
____ॐ नमो गुरभ्यः । यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुधं शरणमहं प्रपद्ये ॥ अथ
ईशानं सर्वविद्यानां भगवन्तं महेश्वरं
पञ्चवदनं चतुर्मुखं परिसमेत्योपाचप्रब्रूहि भगवन्, का भक्तिः, का संमृतिः, का मुक्तिः, का च जीवन्मुक्तिरिति ? रुद्रस्तं प्रोवाच
यस्यांशांशाः जीवलोकाः समस्ताः वृत्वा भूमिं सर्वतो योऽत्यतिष्ठत् । तेजोनिधेस्तस्य लेशोऽस्ति कश्चित्
ब्रह्मन्नित्थं भावना भक्तिरुक्ता ॥ The prologue continues in this way to 4B, where the regular commentary on the Sūtras commences.