SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ ( 954 ) The col. of the tīkā runs thus--- इति श्रीभक्तिमीमांसावृत्तौ चतुर्थाध्यायस्य तृतीयः पादः। समाप्तश्चायं ग्रन्थः ॥ 8857 1328. शाण्डिल्यसुत्रप्रवचन Sāņdilyasūtrapravacana Substance, country-made paper. llx5 inches. Folia, 19. Lines, 9 on a page. . Extent in slokas, 475. Character, Nagara. Date. (?). Appearance, tolerable. Prose. Generally correct. Complete. A commentary on Sandilyasūtra. Anonymous. With a long epilogue and prologue. Biginning : ____ॐ नमो गुरभ्यः । यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुधं शरणमहं प्रपद्ये ॥ अथ ईशानं सर्वविद्यानां भगवन्तं महेश्वरं पञ्चवदनं चतुर्मुखं परिसमेत्योपाचप्रब्रूहि भगवन्, का भक्तिः, का संमृतिः, का मुक्तिः, का च जीवन्मुक्तिरिति ? रुद्रस्तं प्रोवाच यस्यांशांशाः जीवलोकाः समस्ताः वृत्वा भूमिं सर्वतो योऽत्यतिष्ठत् । तेजोनिधेस्तस्य लेशोऽस्ति कश्चित् ब्रह्मन्नित्थं भावना भक्तिरुक्ता ॥ The prologue continues in this way to 4B, where the regular commentary on the Sūtras commences.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy