________________
( 957 ) Every leaf is marked on the reverse side with the letters द० गी Cp. Avadhitagitā (L. 669). 5B.
इति श्रीदत्तात्रेयभगवत्कृते वेदान्तशास्त्रे गुरुशिष्यसंघादे स्वात्मसंवित्युपदेशो नाम प्रथमसंक्षेपः ॥ १॥
7B.
इति श्रीदत्तात्रेयगीतात्मसंचित्युपदेशो भेदखण्डनसंक्षेपः द्वितीयः सर्गः ॥२॥ ___9A.
इति श्रीदत्तात्रेयगीतास्वात्मसंचित्युपदेशे ज्ञानामृतं तृतीयः संक्षेपः ॥३॥
10A.
इति श्रीअवधूतस्वात्मसंवित्युपदेशो निर्वाणस्वरूपचतुर्थः संक्षेपः ॥ ४॥ 13A.
इति श्रीदत्तात्रेयभगवत्कृते वेदान्तशास्त्रे गुरुशिष्यसंवादे समष्टिस्वात्मसंघित्युपदेशे पञ्चमसंक्षेपः॥५॥
14B.
इति श्रीदत्तात्रेयभगवत्कृते वेदान्तशास्त्रे गुरुशिष्यसंवादे स्थात्मसंचित्युपदेशे षष्ठः संक्षेपः॥६॥ 15B.
. इति श्रीस्वात्मसंवित्युपदेशे नारी निरशया (?) योगी नाम सप्तमसर्गः ॥७॥
The ms. ends abruptly in the 2nd stanza of the 8th chapter.
8861 8789. दत्तात ये सिद्धान्तसप्तश्लोकीगीता
Dattātreye Siddhāntasaptaślokīgitā. Substance, country-made paper. 51x4 inches. Folia, 7. Lines, 7 on a page. Extent in slokas, 10. Character, Nagara. New. Complete,