SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri ke ( 42 ) क्षेपाच्यास्ते खदिवसभवाः स्वस्खकेन्द्रोत्यखण्डा दण्डे युक्ताः खदिवसभवा नाडिकाद्याः स्फुटाः स्युः । सिद्धान्तीयस्फुटसमफलं कीर्त्तितं यद्रहस्यं । संक्षेपोक्तास्तदिह विदुषः कस्य हर्ष न धत्ते ॥ पारावारगुणाद्रिचन्द्रसमिते शाके निशारम्भके दन्ते सौवनवाक्षिभागगणिते चैत्रस्य वारे शनेः । खड्गग्रामनिवासिना विजकुलश्रीराजचन्द्रेण हि खेन स्वच्छतनोः शुभाक्षरयुतो ग्रन्यो मया लेखितः ॥ १७३४।११।२८।३।३ श्रीश्रीकृष्ण श्रीश्रीकृष्ण श्रीश्रीकृष्ण राधा च ॥ 6880. 10233. पञ्चाङ्गसाधनम् । Pancaigusādhana. ByGanesa. Substance, country-made paper. 91x4 inches. Folia, 3. Lines, 7, 8 on a page. Extent in slokas, 36. Character, modern Nagara. Appearance, fresh. Complete. Date of composition, Saka 1447 or 1525 A.D. The object of the work : यश्चिन्तामणिरता + + बहुलखल्पक्रियो मत्कृति स्तिथ्याद्यावगमप्रदोऽस्य सुखिनो ये लेखने भौरवः । तत्प्रीत्यै लघुमल्पकृत्यममलं तिथ्यादिचिन्तामणिं विघ्नेशार्कमुखान् प्रणम्य कुरुते श्रीमद् गणेशः कृतौ । The work consists of 19 stanzas. Colophon : इति पञ्चाङ्गसाधनम् । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy