SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततश्चराङ्गानि । मेघस्य वारदण्डादि ।०।०।२८/ सुषस्य ०।१।१३। मिथुनस्य ०।१।४२ कर्कटस्य ०।१।४१ सिंहस्य ०।१।११ कन्यायाः ००।२८ तुलायाः ००।२८ वृश्चिकस्य ०।१।१३ धनुषः ।०।१।११ मकरस्य ०।१।४१ कुम्भस्य ०।१।११ मौनस्य ०।०।२८॥ अब्दश्विठोऽम्बुधिभिरुदधिद्यार"हतोऽब्दाईयुक्तः सप्तनाब्दात् खरवि १२० हृतयुक्दन्त ३२ निनाब्दपिण्डात् । शून्याभाभानल ३००० हृतघटीसंयुतो वर्जितश्च रामैर्भूम्यानयनदहनैः ३।१।३२ केन्द्रमब्दावशिष्ठम् ॥६॥ कल्यब्दात् शून्यवाणाक्षिचन्द्रमश्चन्द्रभाजितैः ११२५०। योजितं चेत् तदा केन्द्रं ब्रह्मसिद्धान्तसम्मतम् ॥ अब्दोऽर्कोनो १२ युग शशि १४युतो भूदार ०१नाब्दपिण्डात् तिथ्यशोनाम्बरकर १९०५६युतादब्दखाभ्रेषु ५०० भागैः । होनात् स्तम्बरमगगनभू १०८ लब्धहीनस्तिथिः स्यात् त्रिंशत् शिया भवति च तिथेः शुद्धिसंज्ञोऽत्र शेषः ॥ अब्दोदिगन्नो १० गुणशशि १३ युतो व्योमखेन्दा १०० हताब्दात् होनादब्दाशुगयमनवैः २५ साईनागेषु विश्वैः १३५८३० । युक्तायोमाम्बर युगयमैः २४०० लब्धहौनौ भयोगौ योगैः २७ शियो भवति च तयोः शुद्धिसंज्ञोऽत्र शेयः ॥ तैथी शुद्धिः समय ६ गुणितेशोड़ता नाडिकाद्यं शुद्धेश्चाकी १२शकपल युतं वारनाथे प्रदेयम् । वारादिः स्यात् स्फट इह तिथेरेवम्टक्षस्य शुद्धिः भूपां १६शाच्या भुजयुग ४२ हृता पूर्ववत्स्याद्वारः ॥ योगस्यैवं खखखदहनां ३००० शान्वितपक्ष २ निघ्ना वाणाटा प्यूप्ता भवति घटिका पूर्ववद्योगवारः । तिथ्यादौनां फलमिभखभू १०८ निघ्नमिन्दुत्रिलब्ध केन्द्रे दद्याद्भवति हि तदा केन्द्रमेघां क्रमेण ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy