SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 40 ) Post-colophon : सं १५७३ वर्षे कार्तिक शुदि ३ भौमे जौलहाकेन लिखिता। 6879. 4415. पञ्चाङ्गमणिमञ्जरी। Pancāngamanimalijari. By Kesavānanda. Substance, country-made paper. 18x4 inches. Folia, 2. Lines, 6 on a page. Extent in slokas, 36. Character, Bengali. Date, Saka 1734. Appearance, fresh. Complete. It runs thus : नमः श्रीसूर्याय । गणेशं भास्करं दुर्गा शिवं विष्णुं प्रणम्य च ।। तनुते केशवानन्दः पञ्चाङ्गमणिमञ्जरीम् ॥ २ ॥ शाको रामक्षितिशरमहीवर्जितोऽब्दो मुनिनः शून्येषु विक्षिति १३५० नवयुतः खाभ्रदिगन्ना १००० ब्दयुक्तः । युक्तः साईद्विगुणनवभिः ६३२।३०। खामनागै ८०० विभक्तो रेखामध्ये भवति मुनिभिः ७ पोषितो वारनाथः ॥ २ ॥ सुमेरु लङ्कान्तरसूत्रपातस्ततः खदेशान्तरयोजनं यत् २०० । दिगा १० हतं विश्वहृतं पलाद्यं वारेश्वरे प्राकपरयोर्धनत्वं ॥ ३ ॥ क्षेपाच्यो युतहीनश्च चराधैर्गोलतः क्रमात् । मेषादिसूर्यसंक्रान्तेर्वाराद्या द्वादशस्फुटाः ॥ 8 ॥ क्षेमा यथा । मेघस्य ०।३०।० कृषस्य ३।२६।४ मिथुनस्य ६।५।१।१७ कर्कटस्य ।३।२६।५४ सिंहस्य ६५८२६।१ कन्यायाः २।५६ ।३४ तुलायाः ५।२६।६ रश्चिकस्य ७।१६।४२ धनुषः १।४।६। मकरस्य ३।१०। कुम्भस्य ४।३५।४। मौनस्य ६।२४।२० एते क्षेयाः॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy