SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 316 ) तेषां वचनमाकर्ण्य निजगाद महेश्वरः । त्रिकालज्ञानबोधार्थं पञ्चपक्षी प्रदृश्यते ॥ अनेन शास्त्रसारण लोके कालत्रयं प्रति । बलाबलानि दृश्यन्ते सर्वशास्त्रेषु निश्चितम् ॥ प्रश्नशास्त्रात् समुद्धत्य लोकानां हितकाम्यया । फलाफलानि सर्वाणि प्रवक्ष्यामि समासतः ॥ आगतं प्रच्छकं दृष्ट्वा दैवज्ञः सावधानतः ।। यद् यत्करोति कर्माणि तत्तत्सर्वं विचारयेत् ॥ अक्षरं यक्षरूपं च दिगदैवतदिनानि च । कालं वर्ण बलं मैत्रं धातुलिङ्गादिकं क्रमात् ॥ आरूढात् प्रश्नलग्ने तु प्रश्नाक्षरतोऽपि वा । प्रच्छकस्य वचः श्रुत्वा ग्राह्यो वर्णः खरस्तथा ॥ खरेण कल्ययेदारं वारात् पक्षी प्रजायते । पक्षिणो जायते वाक्यं वाक्याच्च फलसम्भवः ॥ The five birds are the five vowels (अ, इ, उ, ए, ओ)-a. fact which indicates Greek origin of the work. अकारादि ओकारान्ताः खराः पञ्च प्रकीर्तिताः । भक्त्यर्थं कल्पयेयं खरास्ते पक्षिरूपिणः ॥ शकुनात्तीर्थयात्रायां छूते युद्धे जयाजयो। ज्ञातव्या चेटया चैते खगानां गतिरुत्तमैः । जणाक्षरकांस्त्यका ककारादौंश्च विन्यसेत् । यस्य नामाक्षरस्यादौ खरमारूढमुच्यते ॥ अकारादिषु वर्णानां पञ्चानां च विचारयेत् । नन्दा भद्रा जया रिक्ता पूर्णा च तिथयः क्रमात् ॥ प्रकारे मेघसिंहालि इकन्यायुग्मकर्किणे । उकारे धनुमोनी च एकारे च तुलावृषौ । ओकारे म्गकुम्भौ च एवं राशि खरे स्मृताः । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy