SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 315 ) आगतं पृच्छकं दृष्ट्वा दैवज्ञः सावधानतः । यद्यत् करोति कर्माणि तस्मात् सर्वं विचारयेत् ॥ अक्षरं पक्षिभूतञ्च दिग्देवता + + नि च । कालं वर्ण बलं मिश्र धातुलिङ्गादिकं क्रमात् ॥ प्रनादिजातिवर्णञ्च देहसकल्पनादिभिः । चिन्तितान्यपि सर्वाणि वच्यन्ते वर्णकै क्रमात् । The diagram is to be found on the reverse of the last leaf. End: तावद् गर्जन्ति शास्त्राणि शकुनानामनेकशः । यावन्न श्रूयते पक्षिशकुनं शकरोदितम् ॥ 7142. 10799. पञ्चपक्षिशकुनम् । Palicapakesisaleuna. Substance, country-made paper. 15x21 inches. Folia, 3. Lines, 6 on a page. Extent in slokas, 72. Character, Bengali of the 18th century. Appearance, discoloured and old. Complete. A work on divination. Colophon: इति वराहमिहिराचार्यकृतौ प्रश्नविषये शिवमुनिसंवादे पञ्चपक्षी समाप्तः। Beginning : नमः श्रीसूर्याय। अभिगम्य महादेवं सर्वशास्त्रविशारदम् । भविष्यदर्थबोधाय पप्रच्छुर्मुनयो मुदा । ' For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy