SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 232 ) समुद्रमथनाद्देवाः लेभिरे ते पृथक् पृथक् । रत्नं तथास्य मथनात् लभन्ते वाञ्छितं जनाः ॥ अन्येषु शास्त्रेषु विवादमात्रं न लभते तेषु फलं समग्रम् । पदे पदे ज्योतिषमन्त्रवादे चिकित्सिते प्राणितिहेतुरस्ति । The first leaf is a restoration and the second leaf (which is of the original manuscript) begins with---वादमात्र in the last sloka quoted above. विफलान्यन्यशास्त्राणि विवादस्तेषु केवलम् । सफलं ज्योतिष शास्त्रं चन्द्राको यत्र साक्षिणौ ॥ यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पंक्तिः । व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव ॥ विधात्रा लिखिता या तु ललाटेऽक्षरमालिका । दैवज्ञ एव तां पश्येत् होरानिमलचक्षुषा ॥ मुहर्त्ततिथिनक्षत्र मू + + चायनानि च । सर्वाण्येवानुकूलानि स्युनस्यात् सांवत्सरो यदि ॥ दैवज्ञप्रशंसा। तमः स्तोमारते विश्वे समन्ताज्जलभूते भूतलेऽकस्मात् । उदितो भगवान् भानुः प्रकाशयन् वप्रकाशेन ॥ अपि च । तमः स्तोमारते विश्वे जगदेतच्चराचरम् । राशिग्रहोडुसंघातं सृजन् सूर्योऽभवत्तदा ॥ रव्याद्युत्पत्तिः । तत्र प्रथमतः खरचितसूर्यसिद्धान्तसमविवखत्मिद्धान्तसारनामगणनशास्त्रमाह। आदौ शिष्टानुशिशशास्त्रसमुदयकर्त्तव्यताकं निर्विन परिसमाप्तिकामनया प्रारिप्सितस्य श्रीमद्भाखदेकनिदानतया तन्नमस्कारमङ्गलमादौ ग्रन्यकृत् शिष्यशिक्षायै निबध्नाति ॥ १॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy