SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 233 ) प्रबलतिमिरभूरिपङ्गमनानहह जनानवलोक्य सानुरागम् । निजकरनिकरैः समुद्धरन्तं कमपि तमेव मुज्डर्न मस्करोमि ॥ ततो बहुविघ्नावगज्जक्षया (?) गुरुतमं नमस्कृत्य गुरुतरं गुरुञ्च नमस्कुर्वन् शिष्यायैतदपि निबध्नन् प्रयोजनाभिधेयेन सम्बन्धानाह । गुरोः पदाज' पितरच नत्वा तेषामनुध्यानविवृद्धबुद्धिः । सन्देइणज्वलनं विवस्वत्सिद्धान्तसारं स्फुटमातनोमि ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir इदानों खानौद्धत्यख्यापनेन खकौयग्रन्थस्य भ्रमप्रमादादिमूलकतां निराकुर्वन्नाह । धौराः पूटणुध्वमनुरञ्जयत प्रमोदैः नापि प्रशंसत मनाक् पिशुना महान्तः । यत्ते कडौ (?) हरितनूजनुरेष गौरी नाथः कृताञ्जलिकरः किमपौह वक्ति ॥ ननु प्राचीनग्रन्थेषु सत्सु कथमत्र विपश्चितामादरः स्यात्तत्राह— श्रीवैद्यनाथन्नृपतेः शासनकल्प प्रतापिनी प्रसरः । नवमुपनयामि किमियं विबुधानामोदयिष्यन्ति ॥ छेदे गुणे चैव मदौयशास्त्रे तद्वैद्यनाथेति पदं निगूढं । शकेन्द्रकालो ग्रहसप्तरूप रामेण ३१७८ युक्तं कलिवत्सरः स्यात् । कलेरब्दानयनम् । कल्यब्दसङ्घोजनवाणपञ्चवेदैर्विहीनो ४५५४ भवतीह शास्त्रे । खाब्दस्तमेकं गुणयेत् कुरामनन्दैः ९३१ तदाष्यो जननन्दवाणः ॥ ५६४ ॥ 6B, इति श्रीगौरीनाथशर्मविरचिते ज्योतिःसारसागरे विवस्वत्सिद्धान्त सारनाम्नि मध्यादीनां ध्रुवाध्यायः प्रथमः । इदानीं स्फुटाध्यायो यथा । 18B, इति श्रीगौरीनाथविरचिते विवस्वत्सिद्धान्तसारे स्फुटाध्यायो द्वितीयः । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy