SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 231 ) प्रोद्भिन्नद्युतिस्फुटतटौ प्राच्यां (?) भवेन्निर्मला । किञ्चिद्यतसुलोहिताधवना देवैः सदा वन्दिता ॥ न वारं न तिथिं प्रहृष्टमपि तं चन्द्रञ्च नापेक्षते । इहा दोषसहस्रसंकुल दिनान्यूषा ... Beginning : Acharya Shri Kailassagarsuri Gyanmandir 7060. 8115. ज्योतिःसारसागरः । Jyotihsārasāgara. By Gaurīnatha Sarmā. Substance, country-made paper. 16 x 3 inches. Folia, 376. Lines, 7 on a page. Character, Bengali of the 18th century. Appearance, old, discoloured and worn-out. Incomplete at the end. ॐ नमो गणपतये । ॐ नमः सूर्याय ॥ दिल्लीपतिर्जितो येन मलक्क नाम केतुना । सोऽपि पलायितो यस्य प्रतापेन स जीवतु ॥ श्रीमल्लराजस्य + + प्रतापाकैः प्रकाशितम् । दिपतेर्वल्लभावक्त्रपद्मं को भविता समः || प्रणम्य शिरसा सूर्यं संसारस्थितिकारिणम् | यस्य चोन्मौलनात् सर्वं प्रकाशं जायते जगत् ॥ नत्वार्कं खा०त्म५शक्रे१४ + शाके चक्रे हरिप्रभः । श्रीलश्रीगौरीनाथशर्मा ज्योतिषः सारसागरम् ॥ हरेस्तनूजोऽथ सनाथनामा गौरीपदं पूर्वपदेऽपि यस्य । व्यारभ्यते तेन ससारसागरः सर्वस्य शास्त्रस्य विकृष्य सारम् ॥ सुखवंशे हरेर्जातो गौरीनाथः श्रिया युतः । करोति सारसंयुक्तं सागरं नाम पुस्तकम् ॥ गुरोः पदभवां धूलिं निवेश्य मस्तके ततः । व्यारब्धं सागरं नाम पुस्तकं सारसंयुतम् ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy