SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 230 ) पापाः सर्वे धनस्थाने धनहानिः प्रजायते । व्यन्ये सौम्या शुभाः सर्वे ऋद्धिवृद्धिधनादिकम् ॥ ३ ॥ पापैस्तृतौयगे सर्वे बान्धवैर् रक्षितो भवेत् । सौम्यास्तु भ्रातृसंपूर्ण कीर्त्तियुक्तो धनप्रियः ॥ ४ ॥ Begins thus : 7059. 3356. ज्योतिःसारसंग्रहः । Jyotihsārasamgraha. By Hṛdayānanda Vidyalamkāra. Substance, country-made yellow paper. 13 x 22 inches. Folia, 21. Lines, 5 on a page. Character, Bengali of the 18th century. Appearance, discoloured. Incomplete at the end. See L. 3378. Acharya Shri Kailassagarsuri Gyanmandir वन्देऽहं परमानन्दमज्ञानतिमिरापहम् । भवसागरपाराय गौतं वेदान्तगैर्मुहुः ॥ विद्यालङ्कारविख्यातहृदयानन्द शर्मणा । ज्योतिःशास्त्रं समालोक्य क्रियते सारसंग्रहः ॥ पण्डितैर्ज्ञायते सर्वं तदर्थं न परिश्रमः । संक्षिप्तविशदो ग्रन्थो वालकैर्गृह्यते मुदा ॥ are वाच्यो विवाहस्तु निषेकनामनी तथा । अन्नप्राशन + + + + गृहस्थानगृहारम्भौ गृहसञ्चार एव च । हलयोजनावद्बीजवपनं धान्यकर्त्तनं । नवान्नजातके यात्रा विद्यारम्भः प्रकीर्त्त्यते ॥ The last verses on folio 21 : सिंहे वा यदि गोघटे गन्तनरः कार्यार्थसिद्धिं लभेत् । कन्यायां मिथने से त्वभिमतं प्राप्नोत्यवश्यं फलम् ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy