SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 178 ) 7003. 7909. गौरौजातकम्। Gaurijataka. Substance, country-made paper. 10x 51 inches. Folia, 6. Lines, 12 on a page. Extent in Slokas, 125. Character, modern Nāgara. Appear. ance, fresh. Complete. A work on horoscopy, being in an interlocution between Hara and Gauri. Beginning : श्रीगणेशाय नमः । श्रीयार्वत्यवाच । हिताय सर्वसत्त्वानां जातकं हि शङ्कार। आयुर्दायविधानेन दशाफलक्रमेण च ॥ १ ॥ एवमुक्तस्तु पार्वत्या शङ्करः प्रत्यभाषत । उवाच वचनं प्रौत्या पूटण पार्वति निर्णयम् ॥ नवग्रहा इमे ख्यात्या सूर्यसोममहौसताः । राजः सुरगुरुः सौरो बुधः केतुः सितस्तथा ॥ एते प्राणतामायुः प्रयच्छन्ति वरानने । श्रेष्ठच्च मध्यसंव्यापि कनिछं वा कदाचन ॥ Topics : __2A, इति यायुयाध्यायः- अथ दशाफलानि लिख्यन्ते; 6B, इति गौरीजातके ईश्वरगौरीसंवाद आयुर्दा यदशाफलानि समाप्तानि । अथ अष्टोत्तरी दशा--. . . इत्यष्टोत्तरी दशा समाप्ता । It ends : केन्द्राङ्कसंख्या त्रिगुणा च कार्या शुभग्रहस्थानगताङ्कायुक्ता । पापग्रहस्थानगताका होना स्फुटं तदायुः कथितं मुनीन्द्रः ॥ Last Colophon: इति गौरीजातकं समाप्तम् । 12B For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy